संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः| वेङ्कटेश्वराष्टोत्तरशतनामावलि ब्रह्मांडपुराणे अष्टोत्तरशतनामावलिः श्रीषण्मुखप्रतिमुख अष्टोत्तरशतनामावलिः शंकराचार्य अष्टोत्तरसहस्रनामावलिः श्री पद्मनाभशतकम् देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामावलिः श्रीलक्ष्म्यष्टोत्तरशत नामावलिः सरस्वती अष्टोत्तरनामावलि चामुण्डेश्वरी अष्टोत्तरशतनामावलिः दुर्गाअष्टोत्तरशतनामावलिः देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामावलिः ललिताऽष्टोत्तरशतनामावलिः श्रीरङ्गनायिकाष्टोत्तरशतनामावलिः कावेर्यष्टोत्तरशतनामानि गंगाष्टोत्तर शतनामावलिः अन्नपूर्णाष्टोत्तरशतनामावलिः कामाक्ष्यष्टोत्तरशतनामावलिः गौर्यष्टोत्तरशत नामावलिः मीनाक्षी अष्टोत्तर नामावलि मूकाम्बिकायाः अष्टोत्तरशतनामावलिः महा वाराही अष्टोत्तरशतनामावली प्रेमामृतरसायनाख्या कृष्णाष्टोत्तरशतनामावलिः श्री गोपालाष्टोत्तरशतनामावलिः नृसिंहाष्टोत्तरशतनामावलिः राजगोपालाष्टोत्तरशत नामावलिः विष्णु अष्टोत्तरशतनामावलिः वेङ्कटेशाष्टोत्तरशतनामावलिः वेङ्कटेश्वराष्टोत्तरशतनामावलि ब्रह्मांडपुराणे श्रीसत्यनारायण अष्टोत्तरनामावलि रामाष्टोत्तरशतनामावलिः सीताष्टोत्तरशतनामावलिः सीताष्टोत्तरशतनामावलिः दक्षिणामूर्ति अष्टोत्तर शतनामावलिः नन्दिकेश्वर अष्टोत्तरशतनामावलिः शिवकैलासाष्टोत्तरशतनामावलिः मृत्युञ्जय अष्टोत्तर शतनामावलिः शिवाष्टोत्तरशत नामावलिः आञ्जनेय अष्टोत्तरशत नामावलि श्री देवसेना अष्टोत्तरशतनामावलिः श्री वल्ल्याष्टोत्तरशतनामावलिः श्री सुब्रह्मण्य अष्टोत्तर शतनामावलि ऋष्यष्टोत्तरशतनामानि श्री किरातशास्तुः अष्टोत्तरशतनामावलिः श्री धर्मशास्ताष्टोत्तरशतनामावलिः श्री हरिहरपुत्राष्टोत्तरशतनामावलिः माता अमृतानन्दमयी अष्टोत्तर शत नामावलि श्री गुरु अष्टोत्तरशत- नामावलि श्री शिर्डीसाई अष्टोत्तरशतनामावली वेदव्यासाष्टोत्तरशत नामावलिः श्रीवेदव्यासाष्टोत्तरशतनामावलिः श्रीवेदव्यासाष्टोत्तरशतनामावलिः श्री सुदर्शनाष्टोत्तर शतनामावलिः श्री राघवेन्द्राष्टोत्तरशतनामावलिः श्री दत्तात्रेय अष्टोत्तरशतनामावलि: गकार गणपति अष्टोत्तरशतनामावलिः श्री गणेशाष्टोत्तरशतनामावलिः श्री गणेशाष्टोत्तरशतनामावलिः श्री गणेशाष्टोत्तरशतनामावलिः श्री सीतादेवी अष्टोत्तरशनामावलिः दुर्गा अष्टोत्तरशनामावलिः वरद गणेश अष्टोत्तरशनामावलिः श्रीमेधा दक्षिणामूर्ति अष्टोत्तरशतनामावलिः श्रीदक्षिणामूर्ति अष्टोत्तरशतनामावलिः गणेश अष्टोत्तरशनामावलिः दुर्गा अष्टोत्तरशनामावलिः श्रीमीनाक्षी अष्टोत्तरशनामावलिः श्रीकामाक्षी अष्टोत्तरशतमावलिः अन्नपूर्णाष्टोत्तरशतनामावलिः भुवनेश्वरी अष्टोत्तरशतनामावलिः ललितात्रिपुरसुन्दरी अष्टोत्तरशतनामावली श्रीगौरी अष्टोत्तरशनामावलिः सुदर्शनाष्टोत्तरशनामावलिः आञ्जनेयाष्टोत्तरशतनामावलिः सुब्रह्मण्याष्टोत्तरशतनामावलिः रामाष्टोत्तरशतनामावलिः श्रीलक्ष्म्यष्टोत्तरशतनामावलिः दुर्गाष्टोत्तरशतनामावलिः श्रीकृष्णाष्टोत्तरशतनामावलि: श्रीशिवाष्टोत्तरशतनामावलिः गौर्यष्टोत्तरशतनामावलि: गणेशाष्टोत्तरशतनामावलि: गौरी अष्टोत्तरशतनामावली श्री गायत्री अष्टोत्तरशतनामावलिः श्रीधर्मशास्ता अष्टोत्तरशतनामावलिः श्री सत्यनारायण अष्टोत्तरशतनामावलिः तुलस्यष्टोत्तरशतनामावलिः अङ्गारकाष्टोत्तरशतनामावलिः श्री ककारकूतघटितआद्याअष्टोत्तरशतनामावली श्रीकमलाअष्टोत्तरशतनामावली केत्वष्टोत्तरशतनामावलिः श्री अष्टलक्ष्मी अष्टोत्तरशतनामावलिः सूर्य अष्टोत्तरशतनामावलिः सत्यनारायण अष्टोत्तरनामावलि शुक्र अष्टोत्तरशतनामावलिः गणेश अष्टोतरनामावलिः गणेश अष्टोतरनामावलिः बुध अष्टोत्तरशतनामवलिः चन्द्र अष्टोत्तरशतनामावलिः केतु अष्टोत्तरशतनामावलिः मंगल अष्टोत्तरशतनामावलिः शनि अष्टोत्तरशतनामावलिः राहु अष्टोत्तरशतनामावलिः गुरु अष्टोत्तरशतनामावलिः सिद्धि विनायक अष्टोत्तरशतनामावलिः आदिलक्ष्मी अष्टोत्तरशतनामावलिः धान्यलक्ष्मी अष्टोत्तरशतनामावलिः धैर्यलक्ष्मी अष्टोत्तरशतनामावलिः गजलक्ष्मी अष्टोत्तरशतनामावलिः सन्तानलक्ष्मी अष्टोत्तरशतनामावलिः विजयलक्ष्मी अष्टोत्तरशतनामावलिः विद्यालक्ष्मी अष्टोत्तरशतनामावलिः ऐश्वर्यलक्ष्मी अष्टोत्तरशतनामावलिः महालक्ष्म्याः अष्टोत्तरशतनामावलिः गौरी अष्टोत्तरशतनामावलिः दुर्गा अष्टोत्तरशतनामावलिः मीनाक्षी अष्टोत्तरशतनामावलीः मूकाम्बिकायाः अष्टोत्तरशतनामावलिः ललिता अष्टोत्तरशतनामवलिः सरस्वती अष्टोत्तरनामावलीः वेंकटेश अष्टोत्तरशतनामावलिः बटुकभैरव अष्टोत्तरशतनामावलिः आञ्जनेय अष्टोत्तरशतनामावलिः तुलसी अष्टोत्तरशतनामावलिः राम अष्टोत्तरशतनामावलिः बिल्व अष्टोत्तरशतनामावलिः श्रीमहालक्ष्मी-अष्टोत्तरशत-नामावलिः अकारादिदत्ताष्टोत्तरशतनामावलिः । सुब्रह्मण्य अष्टोत्तर शतनामावलि वेङ्कटेश्वराष्टोत्तरशतनामावलि ब्रह्मांडपुराणे अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.Ashtottara shatanamavali means 108 names of almighty God and Godess. Tags : 108venkateshअष्टोत्तरशतनामावलिदेवतादेवीवेङ्कटेशसंस्कृत वेङ्कटेश्वराष्टोत्तरशतनामावलि ब्रह्मांडपुराणे Translation - भाषांतर ॐ श्री वेङ्कटेशाय नमःॐ श्रीनिवासाय नमःॐ लक्ष्मीपतये नमःॐ अनामयाय नमःॐ अमृतांशाय नमःॐ जगद्वंद्याय नमःॐ गोविंदाय नमःॐ शाश्वताय नमःॐ प्रभवे नमःॐ शेषाद्रिनिलयाय नमः ॥१०॥ॐ देवाय नमःॐ केशवाय नमःॐ मधुसूदनाय नमःॐ अमृताय नमःॐ माधवाय नमःॐ कृष्णाय नमःॐ श्रीहरये नमःॐ ज्ञानपंजराय नमःॐ श्रीवत्सवक्षसे नमःॐ सर्वेशाय नमः ॥२०॥ॐ गोपालाय नमःॐ पुरुषोत्तमाय नमःॐ गोपीश्वराय नमःॐ परंज्योतिषये नमःॐ वैकुंठपतये नमःॐ अव्ययाय नमःॐ सुधातनवे नमःॐ यादवेंद्राय नमःॐ नित्ययौवनरूपवते नमःॐ चतुर्वेदात्मकाय नमः ॥३०॥ॐ विष्णवे नमःॐ अच्युताय नमःॐ पद्मिनीप्रियाय नमःॐ धरापतये नमःॐ सुरपतये नमःॐ निर्मलाय नमःॐ देवपूजिताय नमःॐ चतुर्भुजाय नमःॐ चक्रधराय नमःॐ त्रिधाम्ने नमः ॥४०॥ॐ त्रिगुणाश्रयाय नमःॐ निर्विकल्पाय नमःॐ निष्कलङ्काय नमःॐ निरंतकाय नमःॐ निरंजनाय नमःॐ निराभासाय नमःॐ नित्यतृप्ताय नमःॐ निरुपद्रवाय नमःॐ गदाधराय नमःॐ सारन्गपाणये नमः ॥५०॥ॐ नंदकिने नमः ॐ शङ्खधारकाय नमःॐ अनेकमूर्तये नमःॐ अव्यक्ताय नमःॐ कटिहस्ताय नमःॐ वरप्रदाय नमःॐ अनेकात्मने नमःॐ दीनबांधवे नमःॐ आर्तलोकाभयप्रदाय नमःॐ आकाशराजवरदाय नमः ॥६०॥ॐ योगिहृत्पद्ममंदिराय नमः ॐ दामोदराय नमःॐ जगत्पालाय नमःॐ पापघ्नाय नमःॐ भक्तवत्सलाय नमःॐ त्रिविक्रमाय नमःॐ शिंशुमाराय नमःॐ जटामकुटशोभिताय नमःॐ शङ्कमद्योल्लसन्मन्जूकिङ्किण्यद्यकरकंदकाय नमःॐ नीलमेघश्यामतनवे नमः ॥७०॥ॐ बिल्वपत्रार्चनप्रियाय नमः ॐ जगद्व्यापिने नमःॐ जगत्कर्त्रे नमःॐ जगत्साक्षिणे नमःॐ जगत्पतये नमःॐ चिंतितार्थप्रदाय नमःॐ जिष्णवे नमःॐ दाशरथाय नमःॐ दशरूपवते नमःॐ देवकीनंदनाय नमः ॥८०॥ॐ शौरये नमःॐ हयग्रीवाय नमःॐ जनार्दनाय नमःॐ कन्याश्रवणतारेज्याय नमःॐ पीतांबरधराय नमःॐ अनघाय नमःॐ वनमालिने नमःॐ पद्मनाभाय नमःॐ मृगयासक्तमानसाय नमःॐ अश्वारूढाय नमः ॥९०॥ॐ खड्गधारिणे नमः ॐ धनार्जनसमुत्सुकाय नमःॐ घनसारसन्मध्यकस्तूरि तिलकोज्ज्वलाय नमःॐ सच्चिदानंदरूपाय नमःॐ जगन्मङ्गलदायकाय नमःॐ यज्ञरूपाय नमःॐ यज्ञभोक्त्रे नमःॐ चिन्मयाय नमःॐ परमेश्वराय नमः ॐ परमार्थप्रदायकाय नमः ॥१००॥ॐ शांताय नमःॐ श्रीमते नमःॐ दोर्दंडविक्रमाय नमःॐ परात्पराय नमःॐ परब्रह्मणे नमःॐ श्रीविभवे नमःॐ जगदीश्वराय नमःॐ शेषशैलाय नमःइति श्री ब्रह्मांड पुराणानांतर्गत श्री वेङ्कटेश्वर अष्टोत्तर शतनामावळि संपूर्णम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP