संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ३३

युद्धखण्डः - अध्यायः ३३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ॥
सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान् ॥१॥
रुद्र उवाच ॥
हे वीरभद्र हे नंदिन्क्षेत्रपालष्टभैरवाः ॥
सर्वे गणाश्च सन्नद्धास्सायुधा बलशालिनः ॥२॥
कुमाराभ्यां सहैवाद्य निर्गच्छंतु ममाज्ञया ॥
स्वसेनया भद्रकाली निर्गच्छतु रणाय च ॥
शंखचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम् ॥३॥
सनत्कुमार उवाच ॥
इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः ॥
सर्वे वीरगणास्तस्यानु ययुस्संप्रहर्षिताः ॥४॥
एतस्मिन्नंतरे स्कंदगणेशौ सर्वसैन्यपौ ॥
यततुर्मुदितौ नद्धौ सायुधौ च शिवांतिके ॥५॥
वीरभद्रश्च नन्दी च महाकालस्सुभद्रकः ॥
विशालाक्षश्च बाणश्च पिंगलाक्षो विकंपनः ॥६॥
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ॥
कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः ॥७॥
कालंकरो बलीभद्रः कालजिह्वः कुटीचरः ॥
बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा ॥८॥
इत्यादयो गणेशानास्सैन्यानां पतयो वराः ॥
तेषां च गणनां वच्मि सावधानतया शृणु ॥९॥
शंखकर्णः कोटिगणैर्युतः परविमर्दकः ॥
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥१०॥
चतुष्षष्ट्या विशाखश्च नवभिः पारियात्रिकः ॥
षड्भिस्सर्वान्तकः श्रीमांस्त थैव विकृताननः ॥११॥
जालको हि द्वादशभिः कोटिभिर्गणपुंगवः ॥
सप्तभिस्समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥१२॥
पंचभिश्च करालाक्षः षड्भिस्संदारको वरः ॥
कोटिकोटिभिरेवेह कंदुकः कुंडकस्तथा ॥१३॥
विष्टंभोऽष्टाभिरेवेह गणपस्सर्वस त्तमः ॥
पिप्पलश्च सहस्रेण संनादश्च तथाविधः ॥१४॥
आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः ॥
महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥१५॥
कुंडी द्वादशभिर्वीरस्तथा पर्वतकश्शुभः ॥
कालश्च कालकश्चैव महाकालश्शतेन वै ॥१६॥
अग्निकश्शत कोट्या च कोट्याग्निमुख एव च ॥
आदित्यो ह्यर्द्धकोट्या च तथा चैवं घनावहः ॥१७॥
सनाहश्च शतेनैव कुमुदः कोटिभिस्तथा ॥
अमोघः कोकिलश्चैव शतकोट्या सुमंत्रकः ॥१८॥
काकपादः कोटिषष्ट्या षष्ट्या संतानकस्तथा ॥
महाबलश्च नवभिः पञ्चभिर्मधुपिंगल ॥१९॥
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ॥
कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥२०॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा ॥
तत्राजग्मुस्तथा वीरास्ते सर्वे संगरोत्सवे ॥२१॥
भूतकोटिसहस्रेण प्रमथैर्कोटिभि स्त्रिभिः ॥
वीरभद्रश्चतुष्षष्ट्या लोमजानां त्रिकोटिभिः ॥२२॥
काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ॥
विरूपाक्षश्च भगवांश्चतुष्षष्ट्या सनातनः ॥२३॥
तालकेतुः षडास्यश्च पंचास्यश्च प्रतापवान् ॥
संवर्तकस्तथा चैत्रो लंकुलीशस्स्वयं प्रभुः ॥२४॥
लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः ॥
देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा ॥२५॥
अशनिर्भानुकश्चैव चतुः षष्ट्या सहस्रशः ॥
कंकालः कालकः कालो नन्दी सर्वान्तकस्तथा ॥२६॥
एते चान्ये च गणपा असंख्याता महाबलाः ॥
युद्धार्थं निर्ययुः प्रीत्या शंखचूडेन निर्भयाः ॥२७॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥
चन्द्ररेखावतंसाश्च नीलकंठास्त्रिलोचनाः ॥२८॥
रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ॥
हारकुंडलकेयूरमुकुटाद्यैरलंकृताः ॥२९॥
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादिगुणैर्वृताः ॥
सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि ॥३०॥
पृथिवीचारिणः केचित्केचित्पातालचारिणः ॥
केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥३१॥
किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ॥
ययुश्शिवगणास्सर्वे युद्धार्थं दानवैस्सह ॥३२॥
अष्टौ च भैरवा रौद्रा रुद्रा श्चैकादशाशु ये ॥
वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम् ॥३३॥
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ॥
कुबेरश्च यमश्चैव निर्ऋतिर्नलकूबरः ॥३४॥
वायुश्च वरुणश्चैव बुधश्च मंगलश्च वै ॥
ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान् ॥३१॥
उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा ॥
स्वयं शतभुजा देवी भद्रकाली महेश्वरी ॥३६॥
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता ॥
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥३७॥
नृत्यंती च हसंती च गायंती सुस्वरं मुदा ॥
अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा ॥३८॥
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ॥
शंखचक्रगदापद्मखङ्गचर्मधनुश्शरान् ॥३९॥
खर्परं वर्तुलाकारं गंभीरं योजनायतम् ॥
त्रिशूलं गगनस्पर्शिं शक्तिं च योजनायताम् ॥४०॥
मुद्गरं मुसलं वक्त्रं खङ्गं फलकमुल्बणम् ॥
वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम् ॥४१॥
नारायणास्त्रं गांधर्वं ब्रह्मास्त्रं गारुडं तथा ॥
पार्जन्यं च पाशुपतं जृंभणास्त्रं च पार्वतम् ॥४२॥
महावीरं च सौरं च कालकालं महानलम् ॥
महेश्वरास्त्रं याम्यं च दंडं संमोहनं तथा ॥४३॥
समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम् ॥
बिभ्रती च करैस्सर्वैरन्यान्यपि च सा तदा ॥४४॥
आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः ॥
सार्द्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः ॥४५॥
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥
वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः ॥४६॥
तश्चैवाभिवृतः स्कंदः प्रणम्य चन्द्रशेखरम् ॥
पितुः पार्श्वे सहायो यः समुवास तदाज्ञया ॥४७॥
अथ शम्भुस्समानीय स्वसैन्यं सकलं तदा ॥
युद्धार्थमगमद्रुद्रश्शंङ्खचूडेन निर्भयः ॥४८॥
चन्द्रभागानदीतीरे वटमूले मनोहरे ॥
तत्र तस्थौ महादेवो देवनिस्ता रहेतवे ॥४९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रय स्त्रिंशत्तमोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP