संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ५८

युद्धखण्डः - अध्यायः ५८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
शृणु व्यास प्रवक्ष्यामि चरितं शशिमौलिनः ॥
यथा दुंदुभिनिर्ह्रादमवधीद्दितिजं हरः ॥१॥
हिरण्याक्षे हते दैत्ये दितिपुत्रे महाबले ॥
विष्णुदेवेन कालेन प्राप दुखं पहद्दितिः? ॥२॥
दैत्यो दुंदुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ॥
सांत्वयामास तां वाग्भिर्दुःखितां देवदुःखदः ॥३॥
अथ दैत्यस्स मायावी दितिमाश्वास्य दैत्यराट् ॥
देवाः कथं सुजेयाः स्युरित्युपायमर्चितयत् ॥४॥
देवैश्च घातितो वीरो हिरण्याक्षो महासुरः ॥
विष्णुना च सह भ्रात्रा सच्छलैर्देत्यवैरिभिः ॥५॥
किंबलाश्च किमाहारा किमाधारा हि निर्जराः ॥
मया कथं सुजेयास्स्युरित्युपायमचिंतयत् ॥६॥
विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ॥
अवश्यमग्रजन्मानो हेतवोऽत्र विचारतः ॥७॥
ब्राह्मणान्हंतुमसकृदन्वधावत वै ततः ॥
दैत्यो दुन्दुभिनिर्ह्रादो देववैरी महाखलः ॥८॥
यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः ॥
ते वेदा ब्राह्मणाधारास्ततो देवबलं द्विजाः ॥९॥
निश्चितं ब्राह्मणाधारास्सर्वे वेदास्सवासवाः ॥
गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ॥१०॥
ब्राह्मणा यदि नष्टास्स्युर्वेदा नष्टास्ततस्त्वयम् ॥
अतस्तेषु प्रणष्टेषु विनष्टाः सततं सुराः ॥११॥
यज्ञेषु नाशं गच्छत्सु हताहारास्ततस्सुराः ॥
निर्बलास्सुखजय्याः स्युर्निर्जितेषु सुरेष्वथ१२॥
अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ॥
अहरिष्यामि देवा नामक्षयास्सर्वसंपदः ॥१३॥
निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ॥
इति निश्चित्य दुर्बुद्धिः पुनश्चिंतितवान्खलः ॥१४॥
द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिता ॥
श्रुत्यध्यनसंपन्नास्तपोबलसमन्विताः ॥१५॥
भूयसां ब्राह्मणानां तु स्थानं वाराणसी खलु ॥
तामादावुपसंहृत्य यायां तीर्थांतरं ततः ॥१६॥
यत्र यत्र हि तीर्थेषु यत्र यत्राश्रमेषु च ॥
संति सर्वेऽग्रजन्मानस्ते मयाद्यास्समंततः ॥१७॥
इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ॥
प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद्द्विजान् ॥१८॥
समित्कुशान्समादातुं यत्र यांति द्विजोत्तमाः ॥
अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ॥१९॥
यथा कोऽपि न वेत्त्येवं तथाऽच्छन्नोऽभवत्पुनः ॥
वने वनेचरो भूत्वा यादोरूपो जलाशये ॥२०॥
अदृश्यरूपी मायावी देवानामप्यगोचरः ॥
दिवा ध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ॥२१॥
प्रवेशमुटजानां च निर्गमं हि विलोकयन् ॥
यामिन्यां व्याघ्ररूपेणाभक्षयद्ब्राह्मणान्बहून् ॥२२॥
निश्शंकम्भक्षयत्येवं न त्यजत्यपि कीकशम् ॥
इत्थं निपातितास्तेन विप्रा दुष्टेन भूरिशः ॥२३॥
एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ॥
सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोऽभवत् ॥२४॥
स च दुंदुभिनिर्ह्रादो दैत्येन्द्रो बलदर्पितः ॥
व्याघ्ररूपं समास्थाय तमादातुं मतिं दधे ॥२५॥
तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे ॥
कृतास्त्रमन्त्रविन्यासं तं क्रांतुमशकन्न सः ॥२६॥
अथ सर्वं गतश्शम्भुर्ज्ञात्वा तस्याशयं हरः ॥
दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ॥२७॥
यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ॥
जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षणदक्षधीः ॥२८॥
रुद्रमायांतमालोक्य तद्भक्तार्चितलिंगतः ॥
दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ॥२९॥
सावज्ञमथ सर्वज्ञं यावत्पश्यति दानवः ॥
तावदायातमादाय कक्षायंत्रे न्यपीडयत् ॥३०॥
पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्द्धन्यताडयत ॥
भक्तवत्सलनामासौ वज्रादपि कठोरया ॥३१॥
स तेन मुष्टिघातेन कक्षानिष्पेषणेन च ॥
अत्यार्तमारटद्व्याघ्रो रोदसीं पूरयन्मृतः ॥३२॥
तेन नादेन महता संप्रवेपितमानसाः ॥
तपोधनास्समाजग्मुर्निशि शब्दानुसारतः ॥३३॥
अत्रेश्वरं समालोक्य कक्षीकृतमृगेश्वरम् ॥
तुष्टुवुः प्रणतास्सर्वे शर्वं जयजयाक्षरैः ॥३४॥
ब्राह्मणा ऊचुः ॥
परित्राताः परित्राताः प्रत्यूहाद्दारुणादितः ॥
अनुग्रहं कुरुष्वेश तिष्ठात्रैव जगद्गुरो ॥३५॥
अनेनैव स्वरूपेण व्याघ्रेश इति नामतः ॥
कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ॥३६॥
अन्येभ्यो ह्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ॥
दुष्टानष्टास्य? गौरीश भक्तेभ्यो देहि चाभयम् ॥३७॥
सनत्कुमार उवाच ॥
इत्याकर्ण्य वचस्तेषां भक्तानां चन्द्रशेखरः ॥
तथेत्युक्त्वा पुनः प्राह स भक्तान्भक्तवत्सलः ॥३८
महेश्वर उवाच ॥
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ॥
तस्योपसर्गसंधानं पातयिष्याम्यसंशयम् ॥३९॥
मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिंगमिदं हृदि ॥
संग्रामे प्रविशन्मर्त्यो जयमाप्नोत्यसंशयम् ॥४०॥
एतस्मिन्नंतरे देवास्समाजग्मुस्सवासवाः
जयेति शब्दं कुर्वंतो महोत्सवपुरस्सरम् ॥४१॥
प्रणम्य शंकरं प्रेम्णा सर्वे सांजलयस्सुराः ॥
नतस्कंधाः सुवाग्भिस्ते तुष्टुवुर्भक्तवत्सलम् ॥४२॥
देवा ऊचुः ॥
जय शंकर देवेश प्रणतार्तिहर प्रभो ॥
एतद्दुंदुभिनिर्ह्रादवधात्त्राता वयं सुराः ॥४३॥
सदा रक्षा प्रकर्तव्या भक्तानां भक्तवत्सल ॥
वध्याः खलाश्च देवेश त्वया सर्वेश्वर प्रभो ॥४४॥
इत्याकर्ण्य वचस्तेषां सुराणां परमेश्वरः ॥
तथेत्युक्त्वा प्रसन्नात्मा तस्मिंल्लिंगे लयं ययौ ॥४५॥
सविस्मयास्ततो देवास्स्वंस्वं धाम ययुर्मुदा ॥
तेऽपि विप्रा महाहर्षात्पुनर्याता यथागतम् ॥४६॥
इदं चरित्रं परम व्याघ्रेश्वरसमुद्भवम् ॥
शृणुयाच्छ्रावयेद्वापि पठेद्वा पाठयेत्तथा ॥४७॥
सर्वान्कामानवाप्नोति नरस्स्वमनसेसितान् ॥
परत्र लभते मोक्षं सर्वदुःखविवर्जितः ॥४८॥
इदमाख्यानमतुलं शिवलीला मृताक्षरम् ॥
स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रप्रवर्द्धनम् ॥४९॥
परं भक्तिप्रदं धन्यं शिवप्रीतिकरं शिवम् ॥
परमज्ञानदं रम्यं विकारहरणं परम् ॥५०॥
इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां पञ्च० युद्धखण्डे दुंदुभिनिर्ह्राददैत्यवधवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP