संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः २७

युद्धखण्डः - अध्यायः २७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
अथान्यच्छंभुचरितं प्रेमतः शृणु वै मुने ॥
यस्य श्रवणमात्रेण शिवभक्तिर्दृढा भवेत् ॥१॥
शंखचूडाभिधो वीरो दानवो देवकंटकः ॥
यथा शिवेन निहतो रणमूर्ध्नि त्रिशूलतः ॥२॥
तच्छंभुचरितं दिव्यं पवित्रं पापनाशनम् ॥
शृणु व्यास सुसंप्रीत्या वच्मि सुस्नेहतस्तव ॥३॥
मरीचेस्तनयो धातुः पुत्रो यः कश्यपो मुनिः ॥
स धर्मिष्ठस्सृष्टिकर्त्ता विध्याज्ञप्तः प्रजापतिः ॥४॥
दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ॥
तासां प्रसूतिः प्रसभं न कथ्या बहुविस्तृताः ॥५॥
यत्र देवादिनिखिलं चराचरमभूज्जगत् ॥
विस्तरात्तत्प्रवक्तुं च कः क्षमोऽस्ति त्रिलोकके ॥६॥
प्रस्तुतं शृणु वृत्तांतं शंभुलीलान्वितं च यत् ॥
तदेव कथयाम्यद्य शृणु भक्तिप्र वर्द्धनम् ॥७॥
तासु कश्यपत्नीषु दनुस्त्वेका वरांगना ॥
महारूपवती साध्वी पतिसौभाग्यवर्द्धिता ॥८॥
आसंस्तस्या दनोः पुत्रा बहवो बलवत्तराः ॥
तेषां नामानि नोच्यंते विस्तारभयतो मुने ॥९॥
तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ॥
तत्पुत्रो धार्मिको दंभो विष्णुभक्तो जितेन्द्रियः ॥१०॥
नासीत्तत्तनयो वीरस्ततश्चिंतापरोऽभवत् ॥
शुक्राचार्यं गुरुं कृत्वा कृष्णमंत्रमवाप्य च ॥११॥
तपश्चकार परमं पुष्करे लक्षवर्षकम् ॥
कृष्णमंत्रं जजापैव दृढं बद्धासनं चिरम् ॥१२॥
तपः प्रकुर्वतस्तस्य मूर्ध्नो निस्सृत्य प्रज्व लत् ॥
विससार च सर्वत्र तत्तेजो हि सुदुस्सहम् ॥१३॥
तेन तप्तास्सुरास्सर्वे मुनयो मनवस्तथा ॥
सुनासीरं पुरस्कृत्य ब्रह्माणं शरणं ययुः ॥१४॥
प्रणम्य च विधातारं दातारं सर्वसंपदाम् ॥
तुष्टुवुर्विकलाः प्रोचुः स्ववृत्तांतं विशेषतः ॥१५॥
तदाकर्ण्य विधातापि वैकुंठं तैर्ययौ सह ॥
तदेव विज्ञापयितुं निखिलेन हि विष्णवे ॥१६॥
तत्र गत्वा त्रिलोकेशं विष्णुं रक्षाकरं परम् ॥
प्रणम्य तुष्टुवुस्सर्वे करौ बद्ध्वा विनम्रकाः ॥१७॥
देवा ऊचुः ॥
देवदेव न जानीमो जातं किं कारणं त्विह ॥
संतप्तास्स कला जातास्तेजसा केन तद्वद ॥१८॥
तप्तात्मनां त्वमविता दीनबंधोऽनुजीविनाम् ॥
रक्षरक्ष रमानाथ शरण्यश्शरणागतान् ॥१९॥
 ॥सनत्कुमार उवाच ॥
इति श्रुत्वा वचो विष्णुर्ब्रह्मादीनां दिवौकसाम् ॥
उवाच विहसन्प्रेम्णा शरणागतवत्सलः ॥२०॥
 ॥विष्णुरुवाच ॥
सुस्वस्था भवताव्यग्रा न भयं कुरुतामराः ॥
नोपप्लवा भविष्यन्ते लयकालो न विद्यते ॥२१॥
दानवो दंभनामा हि मद्भक्तः कुरुते तपः ॥
पुत्रार्थी शमयिष्यामि तमहं वरदानतः ॥२२॥
सनत्कुमार उवाच ॥
इत्युक्तास्ते सुरास्सर्वे धैर्यमालंब्य वै मुने ॥
ययुर्ब्रह्मादयस्सुस्थास्स्वस्वधामानि सर्वशः ॥२३॥
अच्युतोऽपि वरं दातुं पुष्करं संजगाम ह ॥
तपश्चरति यत्रासौ दंभनामा हि दानवः ॥२४॥
तत्र गत्वा वरं ब्रूहीत्युवाच परिसांत्वयन् ॥
गिरा सूनृतया भक्तं जपंतं स्वमनुं हरिः ॥२५॥
तच्छ्रुत्वा वचनं विष्णोर्दृष्ट्वा तं च पुरः स्थितम् ॥
प्रणनाम महाभक्त्या तुष्ट्वाव च पुनः पुनः ॥२६॥
दंभ उवाच ॥
देवदेव नमस्तेऽस्तु पुंडरीकविलोचन ॥
रमानाथ त्रिलोकेश कृपा कुरु ममोपरि ॥२७॥
स्वभक्तं तनयं देहि महाबल पराक्रमम् ॥
त्रिलोकजयिनं वीरमजेयं च दिवौकसाम् ॥२८॥
सनत्कुमार उवाच ॥
इत्युक्तो दानवेन्द्रेण तं वरं प्रददौ हरिः ॥
निवर्त्य चोग्रतपसस्ततस्सोंतरधान्मुने ॥२९॥
गते हरौ दानवेन्द्रः कृत्वा तस्यै दिशे नमः ॥
जगाम स्वगृहं सिद्धतदाः पूर्ण मनोरथः ॥३०॥
कालेनाल्पेन तत्पत्नी सगर्भा भाग्यवत्यभूत् ॥
रराज तेजासात्यंतं रोचयंती गृहांतरम् ॥३१॥
सुदामानाम गोपो यो कृष्णस्य पार्षदाग्रणीः ॥
तस्या गर्भे विवेशासौ राधाशप्तश्च यन्मुने ॥३२॥
असूत समये साध्वी सुप्रभं तनयं ततः ॥
जातकं सुचकारासौ पिताहूय मुनीन्बहून् ॥३३॥
उत्सवस्सुमहानासीत्तस्मिञ्जाते द्विजोत्तम ॥
नाम चक्रे पिता तस्य शंख चूडेति सद्दिने ॥३४॥
पितुर्गेहे स ववृधे शुक्लपक्षे यथा शशी ॥
शैशवेभ्यस्तविद्यस्तु स बभूव सुदीप्तिमान् ॥३५॥
स बालक्रीडया नित्यं पित्रोर्हर्षं ततान ह ॥
प्रियो बभूव सर्वेषां कुलजानां विशेषतः ॥३६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडोत्पत्तिवर्णनं नाम सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP