संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ३६

युद्धखण्डः - अध्यायः ३६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
स दूतस्तत्र गत्वा च शिववाक्यं जगाद ह ॥
सविस्तरं यथार्थं च निश्चयं तस्य तत्त्वतः ॥१॥
तच्छुत्वा शंखचूडोऽसौ दानवेन्द्रः प्रतापवान् ॥
अंगीचकार सुप्रीत्या रणमेव स दानवः ॥२॥
समारुरोह यानं च सहामात्यैश्च सत्वरः ॥
आदिदेश स्वसैन्यं च युद्धार्थं शंकरेण च ॥३॥
शिवस्स्वसैन्यं देवांश्च प्रेरयामास सत्वरः ॥
स्वयमप्यखिलेशोपि सन्नद्धोभूच्च लीलया ॥४॥
युद्धारंभो बभूवाशु नेदुर्वाद्यानि भूरिशः ॥
कोलाहलश्च संजातो वीरशब्दस्तथैव च ॥५॥
देवदानवयोर्युद्धं स्परमभून्मुने ॥
धर्मतो युयुधे तत्र देवदानवयोर्गणः ॥६॥
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ॥
भास्करो युयुधे विप्रचित्तिना सह धर्मतः ॥७॥
दंभेन सह विष्णुश्च चकार परमं रणम् ॥
कालासुरेण कालश्च गोकर्णेन हुताशनः ॥८॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ॥
भयंकरेण मृत्युश्च संहारेण यमस्तथा ॥९॥
कालम्बिकेन वरुणश्चंचलेन समीरणः ॥
बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः ॥१०॥
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ॥
अश्विनौ दीप्तिमद्भ्यां च धूम्रेण नलकूबरः ॥११॥
धुरंधरेण धर्मश्च गणकाक्षेण मंगलः ॥
शोभाकरेण वैश्वानः पिपिटेन च मन्मथः ॥१२॥
गोकामुखेन चूर्णेन खड्गनाम्नाऽसुरेण च ॥
धूम्रेण संहलेनापि विश्वेन च प्रतापिना ॥१३॥
पलाशेन द्वादशाऽर्का युयुधुर्धर्मतः परे ॥
असुरैरमरास्सार्द्धं शिवसाहाय्यशालिनः ॥१४॥
एकादश महारुद्राश्चैकादशभयंकरैः ॥
असुरैर्युयुधुर्वीरैर्मैहाबलपराक्रमैः ॥१५॥
महामणिश्च युयुधे चोग्रचंडादिभिस्सह ॥
राहुणा सह चन्द्रश्च जीवः शुक्रेण धर्मतः ॥१६॥
नन्दीश्वरादयस्सर्वे दानवप्रवरैस्सह ॥
युयुधुश्च महायुद्धे नोक्ता विस्तरतः पृथक् ॥१७॥
वटमूले तदा शंभुस्तस्थौ काल्याः सुतेन च ॥
सर्वे च युयुधुस्सैन्यसमूहास्सततं मुने ॥१८॥
रत्नसिंहासने रम्ये कोटिदानवसंयुतः ॥
उवास शंखचूडश्च रत्नभूषणभूषितः ॥१९॥
महायुद्धो बभूवाथ देवासुरविमर्दनः ॥
नानायुधानि दिव्यानि चलंतिस्म महामृधे ॥२०॥
गदर्ष्टिपट्टिशाश्चक्रभुशुंडिप्रासमुद्गराः ॥
निस्त्रिंशभल्लपरिघाः शक्त्युन्मुखपरश्वधाः ॥२१॥
शरतोमरखड्गाश्च शतघ्न्यश्च सहस्रशः ॥
भिंदिपालादयश्चान्ये वीरहस्तेषु शोभिताः ॥२२॥
शिरांसि चिच्छिदुश्चैभिर्वीरास्तत्र महो त्सवाः ॥
वीराणामुभयोश्चैव सैन्ययोर्गर्जतो रणे ॥२३॥
गजास्तुरंगा बहवः स्यन्दनाश्च पदातयः ॥
सारोहवाहा विविधास्तत्रासन् सुविखंडिताः ॥२४॥
निकृत्तबाहूरुकरकटिकर्णयुगांघ्रयः ॥
संछिन्नध्वजबाणासितनुत्र वरभूषणाः ॥२५॥
समुद्धतकिरीटैश्च शिरोभिस्सह कुंडलैः ॥
संरंभनष्टैरास्तीर्णा बभौ भूः करभोरुभिः ॥२६॥
महाभुजैस्साभरणैस्संछिन्नैस्सायुधैस्तथा ॥
अंगैरन्यैश्च सहसा पटलैर्वा ससारघैः ॥२७॥
मृधे भटाः प्रधावंतः कबंधान् स्वशिरोक्षिभिः ॥
पश्यंतस्तत्र चोत्पेतुरुद्यतायुधसद्भुजैः ॥२८॥
वल्गंतोऽतितरां वीरा युयुधुश्च परस्परम् ॥
शस्त्रास्त्रैर्विविधैस्तत्र महाबलपराक्रमाः ॥२९॥
केचित्स्वर्णमुखैर्बाणैर्विनिहत्य भटान्मृधे ॥
व्यनदन् वीरसन्नादं सतोया इव तोयदाः ॥३०॥
सर्वतश्शरकूटेन वीरस्सरथसारथिम् ॥
वीरं संछादयामास प्रावृट्सूर्यमिवांबुदः ॥३१॥
अन्योन्यमभिसंसृत्य युयुधुर्द्वन्द्वयोधिनः ॥
आह्वयंतो विशंतोऽग्रे क्षिपंतो मर्मभिर्मिथः ॥३२॥
सर्वतो वीरसंघाश्च नानाबाहुध्वजायुधाः ॥
व्यदृश्यंत महासंख्ये कुर्वंतः सिंहसंरवम् ॥३३॥
महारवान्स्वशंखांश्च विदध्मुर्वै पृथक् पृथक् ॥
वल्गनं चक्रिरे तत्र महावीराः प्रहर्षिताः ॥३४॥
एवं चिरतरं कालं देवदानवयोर्महत् ॥
बभूव युद्धं विकटं करालं वीरहर्षदम् ॥३५॥
महाप्रभोश्च लीलेयं शंकरस्य परात्मनः ॥
यया समीहितं सर्वं सदेवासुरमानुषम् ॥३६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे परस्परयुद्धवर्णनं नाम षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP