संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः १८

युद्धखण्डः - अध्यायः १८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
एवं शासति धर्मेण महीं तस्मिन्महासुरे ॥
बभूवुर्दुःखिनो देवा भ्रातृभावान्मुनीश्वर ॥१॥
दुःखितास्ते सुरास्सर्वे शिवं शरणमाययुः ॥
मनसा शंकरं देवदेवं सर्वप्रभुंप्रभुम् ॥२॥
तुष्टुवुर्वाग्भिरिष्टाभिर्भगवंतं महेश्वरम् ॥
निवृत्तये स्वदुःखस्य सर्वदं भक्तवत्सलम् ॥३॥
आहूय स महादेवो भक्तानां सर्वकामदः ॥
नारदं प्रेरयामास देवकार्यचिकीर्षया ॥४॥
अथ देवमुनिर्ज्ञानी शंभुभक्तस्सतां गतिः ॥
शिवाज्ञया ययौ दैत्यपुरे देवान्स नारदः ॥५॥
व्याकुलास्ते सुरास्सर्वे वासवाद्या द्रुतं मुनिम् ॥
आगच्छंतं समालोक्य समुत्तस्थुर्हि नारदम् ॥६॥
ददुस्त आसनं नत्त्वा मुनये प्रीतिपूर्वकम् ॥
नारदाय सुराश्शक्रमुखा उत्कंठिताननाः ॥७॥
सुखासीनं मुनिवरमासने सुप्रणम्य तम् ॥
पुनः प्रोचुस्सुरा दीना वासवाद्या मुनीश्वरम् ॥८॥
देवा ऊचुः ॥
भोभो मुनिवरश्रेष्ठ दुःखं शृणु कृपाकर ॥
श्रुत्वा तन्नाशय क्षिप्रं प्रभुस्त्वं शंकरप्रियः ॥९॥
जलंधरेण दैत्येन सुरा विद्राविता भृशम् ॥
स्वस्थानाद्भर्तृभावाच्च दुःखिता वयमाकुलाः ॥१०॥
स्वस्थानादुष्णरश्मिश्च चन्द्रो निस्सारितस्तथा ॥
वह्निश्च धर्मराजश्च लोकपालास्तथेतरे ॥११॥
सुबलिष्ठेन वै तेन सर्वे देवाः प्रपीडिताः ॥
दुःखं प्राप्ता वयं चातिशरणं त्वां समागताः ॥१२॥
संग्रामे स हृषीकेशं स्ववशं कृतवान् बली ॥
जलंधरो महादैत्यः सर्वामरविमर्दकः ॥१३॥
तस्य वश्यो वराधीनोऽवात्सीत्तत्सदने हरिः ॥
सलक्ष्म्या सहितो विष्णुर्यो नस्सर्वार्थसाधकः ॥१४॥
जलंधरविनाशाय यत्नं कुरु महामते ॥
त्वं नो दैववशात्प्राप्तस्सदा सर्वार्थसाधकः ॥१५॥
सनत्कुमार उवाच ॥
इत्याकर्ण्य वचस्तेषाममराणां स नारदः ॥
आश्वास्य मुनिशार्दूलस्तानुवाच कृपाकरः ॥१६॥
नारद उवाच ॥
जानेऽहं वै सुरा यूयं दैत्यराजपराजिताः ॥
दुःख प्राप्ताः पीडिताश्च स्थानान्निस्सारिताः खलुः ॥१७॥
स्वशक्त्या भवतां स्वार्थं करिष्ये नात्र संशयः ॥
अनुकूलोऽहमिव वो दुःखं प्राप्ता यतो ऽमराः ॥१८॥
सनत्कुमार उवाच ॥
एवमुक्त्वा मुनिश्रेष्ठ द्रष्टुं दानववल्लभम् ॥
आश्वास्य सकलान्देवाञ्जलंधरसभां ययौ ॥१९॥
अथागतं मुनिश्रेष्ठं दृष्ट्वा देवो जलंधरः ॥
उत्थाय परया भक्त्या ददौ श्रेष्ठासनं वरम् ॥२०॥
स तं संपूज्य विधिवद्दानवेन्द्रोऽति विस्मितः ॥
सुप्रहस्य तदा वाक्यं जगाद मुनिसत्तमम् ॥२१॥
जलंधर उवाच ॥
कुत आगम्यते ब्रह्मन्किं च दृष्टं त्वया क्वचित् ॥
यदर्थमिह आयातस्तदाज्ञापय मां मुने ॥२२॥
सनत्कुमार उवाच ॥
इत्याकर्ण्य वचस्तस्य दैत्येन्द्रस्य महामुनिः ॥
प्रत्युवाच प्रसन्नात्मा नारदो हि जलंधरम् ॥२३॥
नारद उवाच ॥
सर्वदानवदैत्येन्द्र जलंधर महामते ॥
धन्यस्त्वं सर्वलोकेश रत्नभोक्ता त्वमेव हि ॥२४॥
मदागमनहेतुं वै शृणु दैत्येन्द्रसत्तम ॥
यदर्थमिह चायातस्त्वहं वक्ष्येखिलं हि तत् ॥२५॥
गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया ॥
योजनायुतविस्तीर्णं कल्पद्रुममहावनम् ॥२६॥
कामधेनुशताकीर्णं चिंतामणिसुदीपितम् ॥
सर्वरुक्ममयं दिव्यं सर्वत्राद्भुतशोभितम् ॥२७॥
तत्रोमया सहासीनं दृष्टवानस्मि शंकरम् ॥
सर्वाङ्गसुन्दरं गौरं त्रिनेत्रं चन्द्रशेखरम् ॥२८॥
तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा ॥
क्वापीदृशी भवेद्वृद्धिस्त्रैलोक्ये वा न वेति च ॥२९॥
तावत्तवापि दैत्येन्द्र समृद्धिस्संस्मृता मया ॥
तद्विलोकनकामोऽहं त्वत्सांनिध्यमिहा गतः ॥३०॥
सनत्कुमार उवाच ॥
इति नारदतः श्रुत्वा स दैत्येन्द्रो जलंधरः ॥
स्वसमृद्धिं समग्रां वै दर्शयामास सादरम् ॥३१॥
दृष्ट्वा स नारदो ज्ञानी देवकार्यसुसाधकः ॥
प्रभुप्रेरणया प्राह दैत्येन्द्रं तं जलंधरम् ॥३२॥
नारद् उवाच ॥
तवास्ति सुसमृद्धिर्हि वरवीर खिलाधुना ॥
त्रैलोक्यस्य पतिस्त्वं हि चित्रं किं चात्र संभवम् ॥३३॥
मणयो रत्नपुंजाश्च गजाद्याश्च समृद्धयः ॥
ते गृहेऽद्य विभांतीह यानि रत्नानि तान्यपि ॥३४॥
गजरत्नं त्वयानीतं शक्रस्यैरावतस्तथा ॥
अश्वरत्नं महावीर सूर्यस्योच्चैःश्रवा हयः ॥३५॥
कल्पवृक्षस्त्वयानीतो निधयो धनदस्य च ॥
हंसयुक्तविमानं च त्वयानीतं हि वेधसः ॥३६॥
इत्येवं वररत्नानि दिवि पृथ्व्यां रसातले ॥
यानि दैत्येन्द्र ते भांति गृहे तानि समस्ततः ॥३७॥
त्वत्समृद्धिमिमां पश्यन्सम्पूर्णां विविधामहम् ॥
प्रसन्नोऽस्मि महावीर गजाश्वादिसुशोभिताम् ॥३८॥
जायारत्नं महाश्रेष्ठं जलंधर न ते गृहे ॥
तदानेतुं विशेषेण स्त्रीरत्नं वै त्वमर्हसि ॥३९॥
यस्य गेहे सुरत्नानि सर्वाणि हि जलंधर ॥
जायारत्नं न चेत्तानि न शोभंते वृथा ध्रुवम् ॥४०॥
सनत्कुमार उवाच ॥
इत्येवं वचनं श्रुत्वा नारदस्य महात्मनः ॥
उवाच दैत्यराजो हि मदनाकुलमानसः ॥४१॥
जलंधर उवाच ॥
भो भो नारद देवर्षे नमस्तेस्तु महाप्रभो ॥
जायारत्नवरं कुत्र वर्तते तद्वदाधुना ॥४२॥
ब्रह्मांडे यत्र कुत्रापि तद्रत्नं यदि वर्त्तते ॥
तदानेष्ये ततो ब्रह्मन्सत्यं सत्यं न संशयः ॥४३॥
नारद उवाच ॥
कैलासे ह्यतिरम्ये च वर्वद्धिं सुसमाकुले ॥
योगिरूपधरश्शंभुरस्ति तत्र दिगम्बरः ॥४४॥
तस्य भार्या सुरम्या हि सर्वलक्षणलक्षिता ॥
सर्वांगसुन्दरी नाम्ना पार्वतीति मनोहरा ॥४५॥
तदीदृशं रूपमनन्यसंगतं दृष्टं न कुत्रापि कुतूहलाढ्यम् ॥
अत्यद्भुतं मोहनकृत्सुयोगिनां सुदर्शनीयं परमर्द्धिकारि ॥४६॥
स्वचित्ते कल्पयाम्यद्य शिवादन्यस्समृद्धिवान् ॥
जायारत्नान्विताद्वीर त्रिलोक्या न जलंधर ॥४७॥
यस्या लावण्यजलधौ निमग्नश्चतुराननः ॥
स्वधैर्य्यं मुमुचे पूर्वं तया कान्योपमीयते ॥४८॥
गतरागोऽपि हि यया मदनारिस्स्वलीलया ॥
निजतंत्रोऽपि यतस्स स्वात्म वशगः कृतः ॥४९॥
यथा स्त्रीरत्नसंभोक्तुस्समृद्धिस्तस्य साभवत् ॥
तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च ॥५०॥
सनत्कुमार उवाच ॥
इत्युक्त्वा स तु देवर्षिर्नारदो लोकविश्रुतः ॥
ययौ विहायसा देवोपकारकरणोद्यतः ॥५१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवर्षिजलंधरसंवादो नामाष्टदशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP