संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः १६

युद्धखण्डः - अध्यायः १६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥सनत्कुमार उवाच ॥
पुनर्दैत्यं समायांतं दृष्ट्वा देवास्सवासवाः ॥
भयात्प्रकंपितास्सर्वे सहैवादुद्रुवुर्द्रुतम् ॥१॥
वैकुंठं प्रययुस्सर्वे पुरस्कृत्य प्रजापतिम् ॥
तुष्टुवुस्ते सुरा नत्वा सप्रजापतयोऽखिलाः ॥२॥
देवा ऊचुः ॥
हृषीकेश महाबाहो भगवन् मधुसूदन ॥
नमस्ते देवदेवेश सर्वदैत्यविनाशक ॥३॥
मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः ॥
सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे ॥४॥

कुर्वाणानां सुराणां च मथनायोद्यमं भृशम् ॥
बिभ्रते मंदरगिरिं कूर्मरूपाय ते नमः ॥५॥
नमस्ते भगवन्नाथ क्रतवे सूकरात्मने ॥
वसुंधरां जनाधारां मूद्धतो बिभ्रते नमः ॥६॥
वामनाय नमस्तुभ्यमुप्रेन्द्राख्याय विष्णवे ॥
विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो ॥७॥
नमः परशुरामाय क्षत्रनिःक्षत्रकारिणे ॥
मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे ॥८॥
रामाय लोकरामाय मर्यादापुरुषाय ते ॥
रावणांतकरायाशु सीतायाः पतये नमः ॥९॥
नमस्ते ज्ञानगूढाय कृष्णाय परमात्मन ॥
राधाविहारशीलाय नानालीलाकराय च ॥१०॥
नमस्ते गूढदेहाय वेदनिंदाकराय च ॥
योगाचार्याय जैनाय वौद्धरूपाय मापते ॥११॥
नमस्ते कल्किरूपाय म्लेच्छानामंतकारिणे ॥
अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ॥१२
नमस्ते कपिलरूपाय देवहूत्यै महात्मने ॥
वदते सांख्ययोगं च सांख्याचार्याय वै प्रभो ॥१३॥
नमः परमहंसाय ज्ञानं संवदते परम् ॥
विधात्रे ज्ञानरूपाय येनात्मा संप्रसीदति ॥१४॥
वेदव्यासाय वेदानां विभागं कुर्वते नमः ॥
हिताय सर्वलोकानां पुराणरचनाय च ॥१५॥
एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते ॥
सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो ॥१६॥
आर्तिहंत्रे स्वदासानां सुखदाय शुभाय च ॥
पीताम्बराय हरये तार्क्ष्ययानाय ते नमः ॥
सर्वक्रियायैककर्त्रे शरण्याय नमोनमः ॥१७॥
दैत्यसंतापितामर्त्य दुःखादिध्वंसवज्रक ॥
शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः ॥१८॥
कृपासिन्धो रमानाथ पाहि नश्शरणागतान् ॥
जलंधरेण देवाश्च स्वर्गात्सर्वे निराकृताः ॥१९॥
सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च ॥
पातालान्नागराजश्च धर्मराजो निराकृतः ॥२०॥
विचरंति यथा मर्त्याश्शोभंते नैव ते सुराः ॥
शरणं ते वयं प्राप्ता वधस्तस्य विचिंत्यताम् ॥२१॥
 ॥सनत्कुमार उवाच ॥
इति दीनवचश्श्रुत्वा देवानां मधुसूदनः ॥
जगाद करुणासिन्धुर्मे घनिर्ह्रादया गिरा ॥२२॥
 ॥विष्णुरुवाच ॥
भयं त्यजत हे देवा गमिष्याम्यहमाहवम् ॥
जलंधरेण दैत्येन करिष्यामि पराक्रमम् ॥२३॥
इत्युक्त्वा सहसोत्थाय दैत्यारिः खिन्नमानसः ॥
आरोहद्गरुडं वेगात्कृपया भक्तवत्सलः ॥२४॥
गच्छन्तं वल्लभं दृष्ट्वा देवैस्सार्द्धं समुद्रजा ॥
सांजलिर्बाष्पनयना लक्ष्मीर्वचनमब्रवीत् ॥२५॥
लक्ष्म्युवाच ॥
अहं ते वल्लभा नाथ भक्ता यदि च सर्वदा ॥
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥२६॥
विष्णुरुवाच ॥
जलंधरेण दैत्येन करिष्यामि पराक्रमम् ॥
तैस्संस्तुतो गमिष्यामि युद्धाय त्वरितान्वितः ॥२७॥
रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ॥
प्रीत्या च तव नैवायं मम वध्यो जलंधरः ॥२८॥
सनत्कुमार उवाच ॥
इत्युक्त्वा गरुडारूढश्शंखचक्रगदासिभृत् ॥
विष्णुर्वेगाद्ययौ योद्धुं देवैश्शक्रादिभिस्सह ॥२९॥
द्रुतं स प्राप तत्रैव यत्र दैत्यो जलंधरः ॥
कुर्वन् सिंहरवं देवैर्ज्वलद्भिर्विष्णुतेजसा ॥३०॥
अथारुणानुजजवपक्षवातप्रपीडिताः ॥
वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः ॥३१॥
ततो जलंधरो दृष्ट्वा दैत्यान् वात्याप्रपीडितान् ॥
उद्धृत्य वचनं क्रोधाद्द्रुतं विष्णुं समभ्यगात् ॥३२॥
एतस्मिन्नंतरे देवाश्चक्रुर्युद्धं प्रहर्षिताः ॥
तेजसा च हरेः पुष्टा महाबलसमन्विताः ॥३३॥
युद्धोद्यतं समालोक्य देवसैन्यमुपस्थितम् ॥
दैत्यानाज्ञापयामास समरे चातिदुर्मदान् ॥३४॥
जलंधर उवाच ॥
भोभो दैत्यवरा यूयं युद्धं कुरुत दुस्तरम् ॥
शक्राद्यैरमरैरद्य प्रबलैः कातरैस्सदा ॥३५॥
मौर्यास्तु लक्षसंख्याता धौम्रा हि शतसंख्यकाः ॥
असुराः कोटिसंख्याताः कालकेयास्तथैव च ॥३६॥
कालकानां दौर्हृदानां कंकानां लक्षसंख्यया ॥
अन्येऽपि स्वबलैर्युक्ता विनिर्यांतु ममाज्ञया ॥३७॥
सर्वे सज्जा विनिर्यात बहुसेनाभिसंयुताः ॥
नानाशस्त्रास्त्रसंयुक्ता निर्भयाः गतसंशयाः ॥३८॥
भोभो शुंभनिशुंभौ च देवान्समरकातरान् ॥
क्षणेन सुमहावीर्यौ तुच्छान्नाशयतं युवाम् ॥३९॥
सनत्कुमार उवाच ॥
दैत्या जलंधराज्ञप्ता इत्थं युद्धविशारदाः ॥
युयुधुस्ते सुरास्सर्वे चतुरंगबलान्विताः ॥४०॥
गदाभिस्तीक्ष्णबाणैश्च शूलपट्टिशतोमरैः ॥
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥४१॥
नानायुधैश्च परैस्तत्र निजघ्नुस्ते बलान्विता ॥
देवास्तथा महावीरा हृषीकेशबलान्विताः ॥
युयुधुस्तीक्ष्णबाणाश्च क्षिपंतस्सिंहवद्रवाः ॥४२॥
केचिद्बाणैस्तु तीक्ष्णैश्च केचिन्मुसलतोमरैः ॥
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥४३॥
इत्थं सुराणां दैत्यानां संग्रामस्समभून्महान् ॥
अत्युल्बणो मुनीनां हि सिद्धानां भय कारकः ॥४४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवयुद्धवर्णनं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP