संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ३१

युद्धखण्डः - अध्यायः ३१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
अथाकर्ण्य वचश्शंभुर्हरिविध्योस्सुदीनयोः ॥
उवाच विहसन्वाण्या मेघनादगभीरया ॥१॥
शिव उवाच ॥
हे हरे वत्स हे ब्रह्मंस्त्यजतं सर्वशो भयम् ॥
शंखचूडोद्भवं भद्रं सम्भविष्यत्यसंशयम् ॥२॥
शंखचूडस्य वृत्तांतं सर्वं जानामि तत्त्वतः ॥
कृष्णभक्तस्य गोपस्य सुदाम्नश्च पुरा प्रभो ॥३॥
मदाज्ञया हृषीकेशो कृष्णरूपं विधाय च ॥
गोशालायां स्थितो रम्ये गोलोके मदधिष्ठिते ॥४॥
स्वतंत्रोहमिति स्वं स मोहं मत्वा गतः पुरा ॥
क्रीडास्समकरोद्बह्वीस्स्वैरवर्तीव मोहितः ॥५॥
तं दृष्ट्वा मोहमत्युग्रं तस्याहं मायया स्वया ॥
तेषां संहृत्य सद्बुद्धिं शापं दापितवान् किल ॥६॥
इत्थं कृत्वा स्वलीलां तां मायां संहृतवानहम् ॥
ज्ञानयुक्तास्तदा ते तु मुक्तमोहास्सुबुद्धयः ॥७॥
समीपमागतास्ते मे दीनीभूय प्रणम्य माम् ॥
अकुर्वन्सुनुतिं भक्त्या करौ बद्ध्वा विनम्रकाः ॥८॥
वृत्तांतमवदन्सर्वं लज्जाकुलितमानसाः ॥
ऊचुर्मत्पुरतो दीना रक्षरक्षेति वै गिरः ॥९॥
तदा त्वहं भवस्तेषां संतुष्टः प्रोक्तवान् वचः ॥
भयं त्यजत हे कृष्ण यूयं सर्वे मदाज्ञया ॥१०॥
रक्षकोऽहं सदा प्रीत्या सुभद्रं वो भविष्यति ॥
मदिच्छयाऽखिलं जातमिदं सर्वं न संशयः ॥११॥
स्वस्थानं गच्छ त्वं सार्द्धं राधया पार्षदेन च ॥
दानवस्तु भवेत्सोयं भारतेऽत्र न संशयः ॥१२॥
शापोद्धारं करिष्येऽहं युवयोस्समये खलु ॥
मदुक्तमिति संधार्य शिरसा राधया सह ॥१३॥
श्रीकृष्णोऽमोददत्यंतं स्वस्थानमगमत्सुधीः ॥
न्यष्ठातां सभयं तत्र मदाराधनतत्परौ ॥१४॥
मत्वाखिलं मदधीनमस्वतन्त्रं निजं च वै ॥
स सुदामाऽभवद्राधाशापतो दानवेश्वरः ॥१५॥
शङ्खचूडाभिधो देवद्रोही धर्मविचक्षणः ॥
क्लिश्नाति सुबलात्कृत्स्नं सदा देवगणं कुधीः ॥१६॥मन्मायामोहितस्सोतिदुष्टमंत्रिसहा यवान् ॥
तद्भयं त्यजताश्वेव मयि शास्तरि वै सति ॥१७॥
सनत्कुमार उवाच ॥
इत्यूचिवाञ्शिवो यावद्धरिब्रह्मपुरः कथाम् ॥
अभवत्तावदन्यच्च चरितं तन्मुने शृणु ॥१८॥
तस्मिन्नेवांतरे कृष्णो राधया पार्षदैः सह ॥
सद्गोपैराययौ शंभुमनुकूलयितुं प्रभुम् ॥१९॥
प्रभुं प्रणम्य सद्भक्त्या मिलित्वा हरिमादरात् ॥
संमतो विधिना प्रीत्या संतस्थौ शिवशासनात् ॥२०॥
ततः शंभुं पुनर्नत्वा तुष्टाव विहिताञ्जलिः ॥
श्रीकृष्णो मोहनिर्मुक्तो ज्ञात्वा तत्त्वं शिवस्य हि ॥२१॥
श्रीकृष्ण उवाच ॥
देवदेव महादेव परब्रह्म सतांगते ॥
क्षमस्व चापराधं मे प्रसीद परमेश्वर ॥२२॥
त्वत्तः शर्व च सर्वं च त्वयि सर्वं महेश्वर ॥
सर्वं त्वं निखिलाधीश प्रसीद परमेश्वर ॥२३॥
त्वं ज्योतिः परमं साक्षात्सर्वव्यापी सनातनः ॥
त्वया नाथेन गौरीश सनाथास्सकला वयम् ॥२४॥
सर्वोपरि निजं मत्वा विहरन्मोहमाश्रितः ॥
तत्फलं प्राप्तवानस्मि शापं प्राप्तस्सवामकः ॥२५॥
पार्षदप्रवरो यो मे सुदामा नाम गोपकः ॥
स राधाशापतः स्वामिन्दानवीं योनिमाश्रितः ॥२६॥
अस्मानुद्धर दुर्ग्गेश प्रसीद परमेश्वर ॥
शापोद्धारं कुरुष्वाद्य पाहि नश्शरणागतान् ॥२७॥
इत्युक्त्वा विररामैव श्रीकृष्णो राधया सह ॥
प्रसन्नोऽभूच्छिवस्तत्र शरणागतवत्सलः ॥२८
श्रीशिव उवाच ॥
हे कृष्ण गोपिकानाथ भयं त्यज सुखी भव ॥
मयानुगृह्णता तात सर्वमाचरितं त्विदम् ॥२९॥
संभविष्यति ते भद्रं गच्छ स्वस्थानमुत्तमम् ॥
स्थातव्यं स्वाधिकारे च सावधानतया सदा ॥३०॥
विहरस्व यथाकामं मां विज्ञाय परात्परम् ॥
स्वकार्यं कुरु निर्व्यग्रं राधया पार्षदैः खलु ॥३१॥
वाराहप्रवरे कल्पे तरुण्या राधया सह ॥
शापप्रभावं भुक्त्वा वै पुनरायास्यति स्वकम् ॥३२
सुदामा पार्षदो यो हि तव कृष्ण प्रियप्रियः ॥
दानवीं योनिमाश्रित्येदानीं क्लिश्नाति वै जगत् ॥३३॥
शापप्रभावाद्राधाया देवशत्रुश्च दानवः ॥
शङ्खचूडाभिधस्सोऽति दैत्यपक्षी सुरदुहः ॥३४॥
तेन निस्सारिता देवास्सेन्द्रा नित्यं प्रपीडिताः ॥
हृताधिकारा विकृतास्सर्वे याता दिशो दश ॥३५॥
ब्रह्माच्युतौ तदर्थे ही हागतौ शरणं मम ॥
तेषां क्लेशविनिर्मोक्षं करिष्ये नात्र संशयः ॥३६॥
सनत्कुमार उवाच ॥
इत्युक्त्वा शंकरः कृष्णं पुनः प्रोवाच सादरम् ॥
हरिं विधिं समाभाष्य वचनं क्लेशनाशनम् ॥३७॥
शिव उवाच ॥
हे हरे हे विधे प्रीत्या ममेदं वचनं शृणु ॥
गच्छतं त्वरितं तातौ देवानंदाय निर्भयम् ॥३८॥
कैलासवासिनं रुद्रं मद्रूपं पूर्णमुत्तमम् ॥
देवकार्यार्थमुद्भूतं पृथगाकृतिधारिणम् ॥३९॥
एतदर्थे हि मद्रूपः परिपूर्णतमः प्रभुः ॥
कैलासे भक्तवशतस्संतिष्ठति गिरौ हरे ॥४०॥
मत्तस्त्वत्तो न भेदोऽस्ति युवयोस्सेव्य एव सः ॥
चराचराणां सर्वेषां सुरादीनां च सर्वदा ॥४१॥
आवयोभेदकर्ता यस्स नरो नरकं व्रजेत् ॥
इहापि प्राप्नुयात्कृष्टं पुत्रपौत्रविवर्जितः ॥४२॥
इत्युक्तवंतं दुर्गेशं प्रणम्य च मुहुर्मुहुः ॥
राधया सहितः कृष्णः स्वस्थानं सगणो ययौ ॥४३॥
हरिर्ब्रह्मा च तौ व्यास सानन्दौ गतसाध्वसौ ॥
मुहुर्मुहुः प्रणम्येशं वैकुंठं ययतुर्द्रुतम् ॥४४॥
तत्रागत्याखिलं वृत्तं देवेभ्यो विनिवेद्य तौ ॥
तानादाय ब्रह्मविष्णू कैलासं ययतुर्गिरिम् ॥४५॥
तत्र दृष्ट्वा महेशानं पार्वतीवल्लभं प्रभुम् ॥
दीनरक्षात्तदेहं च सगुणं देवनायकम् ॥४६॥
तुष्टुवुः पूर्ववत्सर्वे भक्त्या गद्गदया गिरा ॥
करौ बद्ध्वा नतस्कंधा विनयेन समन्विताः ॥४७॥
देवा ऊचुः ॥
देवदेव महादेव गिरिजानाथ शंकर ॥
वयं त्वां शरणापन्ना रक्ष देवान्भयाकुलान् ॥४८॥
शंखचूडदानवेन्द्रं जहि देवनिषूदनम् ॥
तेन विक्लाविता देवाः संग्रामे च पराजिताः ॥४९॥
हृताधिकाराः कुतले विचरंति यथा नराः ॥
देवलोको हि दुर्दृश्यस्तेषामासीच्च तद्भयात् ॥५०॥
दीनोद्धर कृपासिन्धो देवानुद्धर संकटात् ॥
शक्रं भयान्महेशानहत्वा तं दानवाधिपम् ॥५१॥
इति श्रुत्वा वचश्शंभुर्देवानां भक्तवत्सलः ॥
उवाच विहसन् वाण्या मेघनादगभीरया ॥५२॥
श्रीशंकर उवाच ॥
हे हरे हे विधे देवाः स्वस्थानं गच्छत धुवम् ॥
शंखचूडं वधिष्यामि सगणं नात्र संशयः ॥५३॥
सनत्कुमार उवाच ॥
इत्याकर्ण्य महेशस्य वचः पीयूषसंनिभम् ॥
ते सर्वे प्रमुदा ह्यासन्नष्टं मत्वा च दानवम् ॥५४॥
हरिर्जगाम वैकुंठं सत्यलोके विधिस्तदा ॥
प्रणिपत्य महेशं च सुराद्याः स्वपदं ययुः ॥५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे शिवोपदेशो नामैकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP