संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ११

युद्धखण्डः - अध्यायः ११

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
ब्रह्मपुत्र महाप्राज्ञ धन्यस्त्वं शैवसत्तम ॥
किमकार्षुस्ततो देवा दग्धे च त्रिपुरेऽखिलाः ॥१॥
मयः कुत्र गतो दग्धो पतयः कुत्र ते गताः ॥
तत्सर्वं मे समाचक्ष्व यदि शंभुकथाश्रयम् ॥२॥
सूत उवाच ॥
इत्याकर्ण्य व्यासवाक्यं भगवान्भवकृत्सुतः ॥
सनत्कुमारः प्रोवाच शिवपादयुगं स्मरन् ॥३॥
सनत्कुमार उवाच ॥
शृणु व्यास महाबुद्धे पाराशर्यं महेशितुः ॥
चरितं सर्वपापघ्नं लोकलीलानुसाररिणः ॥४॥
महेश्वरेण सर्वस्मिंस्त्रिपुरे दैत्यसंकुले ॥
दग्धे विशेषतस्तत्र विस्मितास्तेऽभवन्सुराः ॥५॥
न किंचिदब्रुवन्देवाः सेन्द्रोपेंद्रादयस्तदा ॥
महातेजस्विनं रुद्रं सर्वे वीक्ष्य ससंभ्रमाः ॥६॥
महाभयंकरं रौद्रं प्रज्वलंतं दिशो दश ॥
कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ॥७॥
भयाद्देवं निरीक्ष्यैव देवीं च हिमवत्सुताम् ॥
बिभ्यिरे निखिला देवप्रमुखा स्तस्थुरानताः ॥८॥
दृष्ट्वानीकं तदा भीतं देवानामृषिपुंगवाः ॥
न किंचिदूचुस्संतस्थुः प्रणेमुस्ते समंततः ॥९॥
अथ ब्रह्मापि संभीतो दृष्ट्वा रूपं च शांकरम् ॥
तुष्टाव तुष्टहृदयो देवैस्सह समाहितः ॥१०॥
विष्णुना च सभीतेन देवदेवं भवं हरम् ॥
त्रिपुरारिं सगिरिजं भक्ताधीनं महेश्वरम् ॥११॥
 ॥ब्रह्मोवाच ॥
देवदेव महादेव भक्तानुग्रहकारक ॥
प्रसीद परमेशान सर्व देवहितप्रद ॥१२॥
प्रसीद जगतां नाथ प्रसीदानंददायक ॥
प्रसीद शंकर स्वामिन् प्रसीद परमेश्वर ॥१३॥
ॐकाराय नमस्तुभ्यमाकारपरतारक ॥
प्रसीद सर्वदेवेश त्रिपुरघ्न महेश्वर ॥१४॥
नानावाच्याय देवाय वरणप्रिय शंकर ॥
अगुणाय नमस्तुभ्यं प्रकृतेः पुरुषात्पर ॥१५॥
निर्विकाराय नित्याय नित्यतृप्ताय भास्वते ॥
निरंजनाय दिव्याय त्रिगु णाय नमोऽस्तु ते ॥१६॥
सगुणाय नमस्तुभ्यं स्वर्गेशाय नमोस्तु ते ॥
सदाशिवाय शांताय महेशाय पिनाकिने ॥१७॥
सर्वज्ञाय शरण्याय सद्योजाताय ते नमः ॥
वामदेवाय रुद्राय तदाप्यपुरुषाय च ॥१८॥
अघोराय सुसेव्याय भक्ताधीनाय ते नमः ॥
ईशानाय वरेण्याय भक्तानंदप्रदायिने ॥१९॥
रक्षरक्ष महादेव भीतान्नस्सकलामरान् ॥
दग्ध्वा च त्रिपुरं सर्वे कृतार्था अमराः कृ ताः ॥२०॥
स्तुत्वैवं देवतास्सर्वा नमस्कारं पृथक्पृथक् ॥
चक्रुस्ते परमप्रीता ब्रह्माद्यास्तु सदाशिवम् ॥२१॥
अथ ब्रह्मा स्वयं देवं त्रिपुरारिं महेश्वरम् ॥
तुष्टाव प्रणतो भूत्वा नतस्कंधः कृतांजलिः ॥२२॥
ब्रह्मोवाच ॥भगवन्देवदेवेश त्रिपुरान्तक शंकर ॥
त्वयि भक्तिः परा मेऽस्तु महादेवानपायिनी ॥२३॥
सर्वदा मेऽस्तु सारथ्यं तव देवेश शंकर ॥
अनुकूलो भव विभो सदा त्वं परमेश्वर ॥२४॥
सनत्कुमार उवाच ॥
इति स्तुत्वा विधिश्शंभुं भक्तवत्सलमानतः ॥
विरराम नतस्कंधः कृतांजलिरुदारधीः ॥२५॥
जनार्दनोऽपि भगवान् नमस्कृत्य महेश्वरम् ॥
कृतांजलिपुटो भूत्वा तुष्टाव च महेश्वरम् ॥२६॥
विष्णुरुवाच ॥देवाधीश महेशान दीनबंधो कृपाकर ॥
प्रसीद परमेशान कृपां कुरु नतप्रिय ॥२७॥
निर्गुणाय नमस्तुभ्यं पुनश्च सगुणाय च ॥
पुनः प्रकृतिरूपाय पुनश्च पुरुषाय च ॥२८॥
पश्चाद्गुणस्वरूपाय नतो विश्वात्मने नमः ॥
भक्तिप्रियाय शांताय शिवाय परमात्मने ॥२९॥
सदाशिवाय रुद्राय जगतां पतये नमः ॥
त्वयि भक्तिर्दृढा मेऽद्य वर्द्धमाना भवत्विति ॥३०॥
सनत्कुमार उवाच ॥
इत्युक्त्वा विररामासौ शैवप्रवरसत्तमः ॥
सर्वे देवाः प्रणम्योचुस्ततस्तं परमेश्वरम् ॥३१॥
देवा ऊचुः ॥
देवनाथ महादेव करुणाकर शंकर ॥
प्रसीद जगतां नाथ प्रसीद परमेश्वर ॥३२॥
प्रसीद सर्वकर्ता त्वं नमामस्त्वां वयं मुदा ॥
भक्तिर्दृढास्माकं नित्यं स्यादनपायिनी ॥३३॥
सनत्कुमार उवाच ॥
इति स्तुतश्च देवेशो ब्रह्मणा हरिणामरैः ॥
प्रत्युवाच प्रसन्नात्मा शंकरो लोकशंकरः ॥३४॥
शंकर उवाच ॥
हे विधे हे हरे देवाः प्रसन्नोऽस्मि विशेषतः ॥
मनोऽभिलषितं ब्रूत वरं सर्वे विचा रतः ॥३५॥
सनत्कुमारः उवाच ॥
इत्युक्तं वचनं श्रुत्वा हरेण मुनिसत्तम ॥
प्रत्यूचुस्सर्वदेवाश्च प्रसन्नेनान्तरात्मना ॥३६॥
सर्वे देवा ऊचुः ॥
यदि प्रसन्नो भगवन्यदि देयो वरस्त्वया ॥
देवदेवेश चास्मभ्यं ज्ञात्वा दासान्हि नस्सुरान् ॥३७॥
यदा दुःखं तु देवानां संभवेद्देवसत्तम ॥
तदा त्वं प्रकटो भूत्वा दुःखं नाशय सर्वदा ॥३८॥
सनत्कुमार उवाच ॥
इत्युक्तो भगवानुद्रो ब्रह्मणा हरिणामरैः ॥
युगपत्प्राह तुष्टात्मा तथेत्यस्तु निरंतरम् ॥३९॥
स्तवैरेतैश्च तुष्टोऽस्मि दास्यामि सर्वदा ध्रुवम् ॥
यदभीष्टतमं लोके पठतां शृण्वतां सुराः ॥४०॥
इत्युक्त्वा शंकरः प्रीतो देवदुःखहरस्सदा ॥
सर्वदेवप्रियं यद्वै तत्सर्वं च प्रदत्तवान् ॥४१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP