संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ५९

युद्धखण्डः - अध्यायः ५९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
शृणु व्यास सुसंप्रीत्या चरितं परमेशितुः ॥
यथावधीत्स्वप्रियया दैत्यमुद्दिश्य संज्ञया ॥१॥
आस्तां पुरा महादैत्यो विदलोत्पलसंज्ञकौ ॥
अपुंवध्यौ महावीरौ सुदृप्तौ वरतो विधेः ॥२॥
तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्ब लात् ॥
ताभ्यां सर्वे सुरा ब्रह्मन् दैत्याभ्यां निर्जिता रणे ॥३॥
ताभ्यां पराजिता देवा विधेस्ते शरणं गताः ॥
नत्वा तं विधिवत्सर्वे कथयामासुरादरात ॥४॥
इति ब्रह्मा ह्यवोचत्तान् देव्या वध्यौ च तौ ध्रुवम् ॥
धैर्य्यं कुरुत संस्मृत्य सशिवं शिवमादरात् ॥५॥
भक्तवत्सलनामासौ सशिवश्शंकरश्शिवः ॥
शं करिष्यत्यदीर्घेण कालेन परमेश्वरः ॥६॥
सनत्कुमार उवाच ॥
इत्युक्त्वा तांस्ततो ब्रह्मा तूष्णीमासीच्छिवं स्मरन् ॥
तेपि देवा मुदं प्राप्य स्वंस्वं धाम ययुस्तदा ॥७॥
अथ नारददेवर्षिश्शिवप्रेरणया तदा ॥
गत्वा तदीयभवनं शिवासौंदर्यमाजगौ ॥८॥
श्रुत्वा तद्वचनं दैत्यावास्तां मायाविमोहितौ ॥
देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ॥९॥
विचारयामासतुस्तौ कदा कुत्र शिवा च सा ॥
भविष्यति विधेः प्राप्तोदयान्नाविति सर्वदा ॥१०॥
एकस्मिन्समये शंभुर्विजहार सुलीलया ॥
कौतुकेनैव चिक्रीडे शिवा कन्दुकलीलया ॥११॥
सखीभिस्सह सुप्रीत्या कौतुकाच्छिवसन्निधौ ॥१२॥
उदंचंत्यंचदंगानां लाघवं परितन्वती ॥
निश्वासामोदमुदितभ्रमराकुलितेक्षणा ॥१३॥
भ्रश्यद्धम्मिल्लसन्माल्यस्वपुरीकृतभूमिका ॥
स्विद्यत्कपोलपत्रालीस्रवदंबुकणोज्ज्वला ॥१४॥
स्फुटच्चोलांशुकपथतिर्यदंगप्रभावृता ॥
उल्लसत्कंदुकास्फालातिश्रोणितकराम्बुजा ॥१५॥
कंदुकानुगसद्दृष्टिनर्तितभ्रूलतांचला ॥
मृडानी किल खेलंती ददृशे जगदम्बिका ॥१६॥
अंतरिक्षचराभ्यां च दितिजाभ्यां कटा क्षिता ॥
क्रोडीकृताभ्यामिव वै समुपस्थितमृत्युना ॥१७॥
विदलोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ॥
तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् ॥१८॥
देवीं तां संजिहीर्षंतौ विषमेषु प्रपीडितौ ॥
दिव उत्तेरतुः क्षिप्रं मायां स्वीकृत्य शांबरीम् ॥१९॥
धृत्वा पारिषदीं मायामायातावंबिकांतिकम् ॥
तावत्यंतं सुदुर्वृत्तावतिचंचलमानसौ ॥२०॥
अथ दुष्टनिहंत्रा वै सावज्ञेन हरेण तौ ॥
विज्ञातौ च क्षणादास्तां चांचल्याल्लोचनोद्भवात् ॥२१॥
कटाक्षिताथ देवेन दुर्गा दुर्गतिघातिनी ॥
दैत्याविमामिति गणौ नेति सर्वस्वरूपिणा ॥२२॥
अथ सा नेत्रसंज्ञां स्वस्वामिनस्तां बुबोध ह ॥
महाकौतुकिनस्तात शंकरस्य परेशितुः ॥२३॥
ततो विज्ञाय संज्ञां तां सर्वज्ञार्द्धशरीरिणी ॥
तेनैव कंदुकेनाथ युगपन्निर्जघान तौ ॥२४॥
महाबलौ महादेव्या कंदुकेन समाहतौ ॥
परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ॥२५॥
वृन्तादिव फले पक्वे तालेनानिललोलिते ॥
दंभोलिना परिहते शृंगे इव महागिरेः ॥२६॥
तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ॥
ततः परिणतिं यातो लिंगरूपेण कंदुकः ॥२७॥
कंदुकेश्वरसंज्ञां च तल्लिंगमभवत्तदा ॥
ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम् ॥२८॥
एतस्मिन्नेव समये हरिब्रह्मादयस्सुराः ॥
शिवाविर्भावमाज्ञाय ऋषयश्च समाययुः ॥२९॥
अथ सर्वे सुराश्शम्भोर्वरान्प्राप्य तदाज्ञया ॥
स्वधामानि ययुः प्रीतास्तथा काशीनिवासिनः ॥३०॥
सांबिकं शंकरं दृष्ट्वा कृतांजलिपुटाश्च ते ॥
प्रणम्य तुष्टुवुर्भक्त्या वाग्भिरिष्टाभिरादरात् ॥३१॥
सांबिकोऽपि शिवो व्यास क्रीडित्वा सुविहारवित् ॥
जगाम स्वालयं प्रीतस्सगणो भक्तवत्सलः ॥३२॥
कंदुकेश्वरलिंगं च काश्यां दुष्टनिबर्हणम् ॥
भुक्तिमुक्तिप्रदं सर्वकामदं सर्वदा सताम् ॥३३॥
इदमाख्यानमतुलं शृणुयाद्यो मुदान्वितः ॥
श्रावयेद्वा पठेद्यश्च तस्य दुःखभयं कुतः ॥३४॥
इह सर्वसुखं भुक्त्वा नानाविधमनुत्तमम् ॥
परत्र लभते दिव्यां गतिं वै देवदुर्लभाम् ॥३५॥
इति तं वर्णितं तात चरितं परमाद्भुतम् ॥
शिवयोर्भक्तवात्सल्यसूचकं शिवदं सताम् ॥३६॥
ब्रह्मोवाच ॥
इत्युक्त्वामंत्र्य तं व्यासं तन्नुतो मद्वरात्मजः ॥
ययौ विहायसा काशीं चरितं शशिमौलिनः ॥३७॥
युद्धखंडमिदं प्रोक्तं मया ते मुनिसत्तम ॥
रौद्रीयसंहितामध्ये सर्वकामफलप्रदम् ॥३८॥
इयं हि संहिता रौद्री सम्पूर्णा वर्णिता मया ॥
सदाशिवप्रियतरा भुक्तिमुक्तिफलप्रदा ॥३९॥
इमां यश्च पठेन्नित्यं शत्रुबाधानिवारिकाम् ॥
सर्वान्कामानवाप्नोति ततो मुक्तिं लभेत ना ॥४०॥
सूत उवाच ॥
इति ब्रह्मसुतश्श्रुत्वा पित्रा शिवयशः परम् ॥
शतनामाप्य शंभोश्च कृतार्थोऽभूच्छिवानुगः ॥४१॥
ब्रह्मनारदसम्वादः सम्पूर्णः कथितो मया ॥
शिवस्सर्वप्रधानो हि किं भूयश्श्रोतुमिच्छसि ॥४२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे विदलोत्पलदैत्यवधवर्णनं नामैकोनषष्टितमोऽध्यायः ॥५९॥
समाप्तोयं युद्धखण्डः ॥
समाप्तेयं द्वितीया रुद्रसंहिता ॥२॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP