संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ५३

युद्धखण्डः - अध्यायः ५३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
अथ बाणासुरः क्रुद्धस्तत्र गत्वा ददर्श तम् ॥
दिव्यलीलात्तवपुषं प्रथमे वयसि स्थितम् ॥१॥
तं दृष्ट्वा विस्मितं वाक्यं किं कारणमथाब्रवीत् ॥
बाणः क्रोध परीतात्मा युधि शौंडो हसन्निव ॥२॥
अहो मनुष्यो रूपाढ्यस्साहसी धैर्यवानिति ॥
कोयमागतकालश्च दुष्टभाग्यो विमूढधीः ॥३॥
येन मे कुलचारित्रं दूषितं दुहिता हिता ॥
तं मारयध्वं कुपिताश्शीघ्रं शस्त्रैस्सुदारुणैः ॥४॥
दुराचारं च तं बद्ध्वा घोरे कारा गृहे ततः ॥
रक्षध्वं विकटे वीरा बहुकालं विशेषतः ॥५॥
न जाने कोयमभयः को वा घोरपराक्रमः ॥
विचार्येति महाबुद्धिस्सं दिग्धोऽभूच्छरासुरः ॥६॥
ततो दैत्येन सैन्यं तु दशसाहस्रकं शनैः ॥
वधाय तस्य वीरस्य व्यादिष्टं पापबुद्धिना ॥७॥
तदादिष्टास्तु ते वीराः सर्वतोन्तःपुरं द्रुतम् ॥
छादयामासुरत्युग्राश्छिंदि भिंदीति वादिनः ॥८॥
शत्रुसैन्यं ततो दृष्ट्वा गर्जमानः स यादवः ॥
अंतःपुरं द्वारगतं परिघं गृह्य चातुलम् ॥९॥
निष्क्रांतो भवनात्तस्माद्वज्रहस्त इवांतकः ॥
तेन तान्किंकरान् हत्वा पुनश्चांतःपुरं ययौ ॥.१०॥
एवं दशसहस्राणि सैन्यानि मुनिसत्तम ॥
जघान रोषरक्ताक्षो वर्द्धितश्शिवतेजसा ॥११॥
लक्षे हतेऽथ योधानां ततो बाणासुरो रुषा ॥
कुभांडं स गृहीत्वा तु युद्धे शौंडं समाह्वयत् ॥१२॥
अनिरुद्धं महाबुद्धिं द्वन्द्वयुद्धे महा हवे ॥
प्राद्युम्निं रक्षितं शैवतेजसा प्रज्वलत्तनुम् ॥१३॥
ततो दशसहस्राणि तुरगाणां रथोत्तमान् ॥
युद्धप्राप्तेन खड्गेन दैत्येन्द्रस्य जघान सः ॥१४॥
तद्वधाय ततश्शक्तिं कालवैश्वानरोपमाम् ॥
अनिरुद्धो गृहीत्वा तां तया तं निजघान हि ॥१५॥
रथोपस्थे ततो बाणस्तेन शक्त्याहतो दृढम् ॥
स साश्वस्तत्क्षणं वीरस्तत्रैवांतरधीयत ॥१६॥
तस्मिंस्त्वदर्शनं प्राप्ते प्राद्युम्निरपराजितम् ॥
आलोक्य ककुभस्सर्वास्तस्थौ गिरिरिवाचलः ॥१७॥
अदृश्यमानस्तु तदा कूटयोधस्स दानवः ॥
नानाशस्त्रसहस्रैस्तं जघान हि पुनः पुनः ॥१८॥
छद्मनां नागपाशैस्तं बबंध स महाबलः ॥
बलिपुत्रो महावीरश्शिवभक्तश्शरासुरः ॥१९॥
तं बद्ध्वा पंजरांतःस्थं कृत्वा युद्धादुपारमत् ॥
उवाच बाणः संकुद्धस्सूतपुत्रं महाबलम् ॥.२०॥
बाणासुर उवाच ॥
सूतपुत्र शिरश्छिंधि पुरुषस्यास्य वै लघु ॥
येन मे दूषितं पूतं बलाद्दुष्टेन सत्कुलम् ॥२१॥
छित्वा तु सर्वगात्राणि राक्षसेभ्यः प्रयच्छ भोः ॥
अथास्य रक्तमांसानि क्रव्यादा अपि भुंजताम् ॥२२॥
अगाधे तृणसंकीर्णे कूपे पातकिनं जहि ॥
किं बहूक्त्या सूतपुत्र मारणीयो हि सर्वथा ॥२३॥
सनत्कु मार उवाच ॥
तस्य तद्वचनं श्रुत्वा धर्मबुद्धिर्निशाचरः ॥
कुंभांडस्त्वब्रवीद्वाक्यं बाणं सन्मंत्रिसत्तमम् ॥२४॥
कुंभांड उवाच ॥
नैतत्कर्तुं समुचितं कर्म देव विचार्यताम् ॥
अस्मिन्हते हतो ह्यात्मा भवेदिति मतिर्मम ॥२५॥
अयं तु दृश्यते देव तुल्यो विष्णोः पराक्रमैः ॥
वर्धितश्चन्द्र चूडस्य त्वद्दुष्टस्य सुतेचसा ॥२६॥
अथ चन्द्रललाटस्य साहसेन समत्स्वयम् ॥
इमामवस्थां प्राप्तोसि पौरुषे संव्यवस्थितः ॥२७॥
अयं शिवप्रसादाद्वै कृष्णपौत्रो महाबलः ॥
अस्मांस्तृणोपमान् वेत्ति दष्टोपि भुजगैर्बलात् ॥२८॥
सनत्कुमार उवाच ॥
एतद्वाक्यं तु बाणाय कथयित्वा स दानवः ॥
अनिरुद्धमुवाचेदं राजनीतिविदुत्तमः ॥२९॥
कुंभांड उवाच ॥
कोसि कस्यासि रे वीर सत्यं वद ममाग्रतः ॥
केन वा त्वमिहानीतो दुराचार नराधम ॥.३०॥
दैत्येन्द्रं स्तुहि वीरं त्वं नमस्कुरु कृताजलिः ॥
जितोस्मीति वचो दीनं कथयित्वा पुनःपुनः ॥३१॥
एवं कृते तु मोक्षस्स्यादन्यथा बंधनादि च ॥
तच्छ्रुत्वा वचनं तस्य प्रतिवाक्यमुवाच सः ॥३२॥
अनिरुद्ध उवाच ॥
दैत्याऽधमसखे करर्पिडोपजीवक ॥
निशाचर दुराचार शत्रुधर्मं न वेत्सि भोः ॥३३॥
दैन्यं पलायनं चाथ शूरस्य मरणाधिकम् ॥
विरुद्धं चोपशल्यं च भवेदिति मतिर्मम ॥३४॥
क्षत्रियस्य रणे श्रेयो मरणं सन्मुखे सदा ॥
न वीरमानिनो भूमौ दीनस्येव कृतांजलिः ॥३५॥
सनत्कुमार उवाच ॥
इत्यादि वीरवाक्यानि बहूनि स जगाद तम् ॥
तदाकर्ण्य सबाणोऽसौ विस्मितोऽभूच्चुकोप च ॥३६॥
तदोवाच नभोवाणी बाणस्याश्वासनाय हि ॥
शृण्वतां सर्ववीराणामनिरुद्धस्य मंत्रिणः ॥३७॥
व्योमवाण्युवाच ॥
भो भो बाण महावीर न क्रोधं कर्तुमर्हसि ॥
बलिपुत्रोसि सुमते शिवभक्त विचार्यताम् ॥३८॥
शिवस्सर्वेश्वरस्साक्षी कर्मणां परमेश्वरः ॥
तदधीनमिदं सर्वं जगद्वै सचराचरम् ॥३९॥
स एव कर्ता भर्ता च संहर्ता जगतां सदा ॥
रजस्सत्त्वतमोधारी विधिविष्णुहरात्मकः ॥.४०॥
सर्वस्यांतर्गतः स्वामी प्रेरकस्सर्वतः परः ॥
निर्विकार्यव्ययो नित्यो मायाधीशोपि निर्गुणः ॥४१॥
तस्येच्छयाऽबलो ज्ञेयो बली बलि वरात्मज ॥
इति विज्ञाय मनसि स्वस्थो भव महामते ॥४२॥
गर्वापहारी भगवान्ना नालीलाविशारदः ॥
नाशयिष्यति ते गर्वमिदानीं भक्तवत्सलः ॥४३॥
सनत्कुमार उवाच ॥
इत्याभाष्य नभोवाणी विरराम महामुने ॥
बाणासुरस्तद्वचनादनिरुद्धं न जघ्निवान् ॥४४॥
किं तु स्वान्तःपुरं गत्वा पपौ पानमनुत्तमम् ॥
मद्वाक्यं च विसस्मार विजहार विरुद्धधीः ॥४५॥
ततोनिरुद्धो बद्धस्तु नागभोगैर्विषोल्बणैः ॥
प्रिययाऽतृप्तचेतास्तु दुर्गां सस्मार तत्क्षणात् ॥४६॥
अनिरुद्ध उवाच ॥
शरण्ये देवि बद्धोस्मि दह्यमानस्तु पन्नगैः ॥
आगच्छ मे कुरु त्राणं यशोदे चंडरोषिणि ॥४७॥
शिवभक्ते महादेवि सृष्टिस्थित्यंतकारिणी ॥
त्वां विना रक्षको नान्यस्तस्माद्रक्ष शिवे हि माम् ॥४८॥
सनत्कुमार उवाच ॥
तेनेत्थं तोषिता तत्र काली भिन्नांजनप्रभा ॥
ज्येष्ठकृष्णचतुर्दश्यां संप्राप्तासीन्महानिशि ॥४९॥
गुरुभिर्मुष्टिनिर्घातैर्दारयामास पंजरम् ॥
शरांस्तान्भस्मसात्कृत्वा सर्परूपान्भयानकान् ॥.५०॥
मोचयित्वा निरुद्धं तु ततश्चांतःपुरं ततः ॥
प्रवेशयित्वा दुर्गा तु तत्रैवादर्शनं गता ॥५१॥
इत्थं देव्याः प्रसादात्तु शिवशक्तेर्मुनीश्वर ॥
कृच्छ्रमुक्तोनिरुद्धोभूत्सुखी चैव गतव्यथः ॥५२॥
अथ लब्धजयो भूत्वानिरुद्धश्शिवशक्तितः ॥
प्राद्युम्निर्बाणतनयां प्रियां प्राप्य मुमोद च ॥५३॥
पूर्वंवद्विजहारासौ? तया स्वप्रियया सुखी ॥
पीतपानस्सुरक्ताक्षस्स बाणसुतया ततः ॥५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनंनाम त्रिपंचाशत्तमो ऽध्याय ॥५३॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP