संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ५४

युद्धखण्डः - अध्यायः ५४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
अनिरुद्धे हृतै पौत्रे कृष्णस्य मुनिसत्तम ॥
कुंभांडसुतया कृष्णः किमकार्षीद्धि तद्वद ॥१॥
सनत्कुमार उवाच ॥
ततो गतेऽनिरुद्धे तु तत्स्त्रीणां रोदनस्वनम् ॥
श्रुत्वा च व्यथितः कृष्णो बभूव मुनिसत्तम ॥२॥
अपश्यतां चानिरुद्धं तद्बंधूनां हरेस्तथा ॥
चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥३॥
नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ॥
आसन्सुव्यथितास्सर्वे वृष्णयः कृष्णदेवताः ॥४॥!
कृष्णस्तद्वृत्तमखिलं श्रुत्वा युद्धाय चादरात् ॥
जगाम शोणितपुरं तार्क्ष्यमाहूय तत्क्षणात् ॥५॥
प्रद्युम्नो युयुधानश्च गतस्सांबोथ सारणः ॥
नंदोपनंदभद्राद्या रामकृष्णानुवर्तिनः ॥६॥
अक्षौहिणीभिर्द्वादशभिस्समेतासर्वतो दिशम् ॥
रुरुधुर्बाणनगरं समंतात्सात्वतर्षभाः ॥७॥
भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ॥
वीक्ष्यमाणो रुषाविष्टस्तुल्यसैन्योभिनिर्ययौ ॥८॥
बाणार्थे भगवान् रुद्रस्ससुतः प्रमथैर्वृतः ॥
आरुह्य नन्दिवृषभं युद्धं कर्त्तुं समाययौ ॥९॥
आसीत्सुतुमुलं युद्धमद्भुतं लोमहर्षणम् ॥
कृष्णादिकानां तैस्तत्र रुद्राद्यैर्बाणरक्षकैः ॥१०॥
कृष्णशंकरयोरासीत्प्रद्युम्नगुहयोरपि ॥
कूष्मांडकूपकर्णाभ्यां बलेन सह संयुगः ॥११॥
सांबस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥
नन्दिना गरुडस्यापि परेषां च परैरपि ॥१२॥
ब्रह्मादयस्सुराधीशा मुनयः सिद्धचारणाः ॥
गंधर्वाऽप्सरसो यानैर्विमानैर्द्रष्टुमागमन् ॥१३॥
प्रमथैर्विविधाकारै रेवत्यंतैः सुदारुणम् ॥
युद्धं बभूव विप्रेन्द्र तेषां च यदुवंशिनाम् ॥१४॥
भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता ॥
कृष्णश्चकार समरमतुलं प्रमथैस्सह ॥१५॥
तत्राग्निनाऽभवद्युद्धं यमेन वरुणेन च ॥
विमुखेन त्रिपादेन ज्वरेण च गुहेन च ॥१६॥
प्रमथैर्विविधाकारैस्तेषामन्यं तदारुणम् ॥
युद्धं बभूव विकटं वृष्णीनां रोमहर्षणम् ॥१७॥
विभीषिकाभिर्बह्वीभिः कोटरीभिः पदेपदे ॥
निर्ल्लज्जाभिश्च नारीभिः प्रबलाभिरदूरतः ॥१८॥
शंकरानुचराञ्शौरिर्भूतप्रमथगुह्यकान् ॥
द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥१९॥
एवं प्रद्युम्नप्रमुखा वीरा युद्धमहोत्सवाः ॥
चक्रुर्युद्धं महाघोरं शत्रुसैन्यं विनाशयन् ॥२०॥
विशीर्यमाणं स्वबलं दृष्ट्वा रुद्रोत्यमर्षणः ॥
क्रोधं चकार सुमहन्ननाद च महोल्बणम् ॥२१॥
तच्छ्रुत्वा शंकरगणा विनेदुर्युयुधुश्च ते ॥
मर्दयन्प्रतियोद्धारं वर्द्धिताश्शंभुतेजसा ॥२२॥
पृथग्विधानि चायुक्तं शार्ङ्गास्त्राणि पिनाकिने ॥
प्रत्यक्षैश्शमयामास शूलपाणिरविस्मितः ॥२३॥
ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ॥
आग्नेयस्य च पार्जन्यं नैजं नारायणस्य च ॥२४॥
कृष्णसैन्यं विदुद्राव प्रतिवीरेण निर्जितम् ॥
न तस्थौ समरे व्यास पूर्णरुद्रसुतेजसा ॥२५॥
विद्राविते स्वसैन्ये तु श्रीकृष्णश्च परंतपः ॥
स्वं ज्वरं शीतलाख्यं हि व्यसृजद्दारुणं मुने ॥२६॥
विद्राविते कृष्णसैन्ये कृष्णस्य शीतलज्वरः ॥
अभ्यपद्यत तं रुद्रं मुने दशदिशो दहन् ॥२७॥
महेश्वरोथऽ तं दृष्ट्वायांतं स्वं विसृजज्ज्वरम् ॥
माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥२८॥
वैष्णवोऽथ समाक्रदन्माहेश्वरबलार्दितः ॥
अलब्ध्वा भयमन्यत्र तुष्टाव वृषभध्वजम् ॥२९॥
अथ प्रसन्नो भगवान्विष्णुज्वरनुतो हरः ॥
विष्णुशीतज्वरं प्राह शरणागतवत्सलः ॥३०॥
महेश्वर उवाच ॥
शीतज्वर प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ॥
यो नौ स्मरति संवादं तस्य न स्याज्ज्वराद्भयम् ॥३१॥
सनत्कुमार उवाच ॥
इत्युक्तो रुद्रमानम्य गतो नारायणज्वरः ॥
तं दृष्ट्वा चरितं कृष्णो विसिस्माय भयान्वितः ॥३२॥
स्कन्द प्रद्युम्नबाणौघैरर्द्यमानोऽथ कोपितः ॥
जघान शक्त्या प्रद्युम्नं दैत्यसंघात्यमर्षणः ॥३३॥
स्कंदप्राप्तिहतस्तत्र प्रद्युम्नः प्रबलोपि हि ॥
असृग्विमुंचन्गात्रेभ्यो बलेनापाक्रमद्रणात् ॥३४॥
कुंभांडकूपकर्णाभ्यां नानास्त्रैश्च समाहतः ॥
दुद्राव बलभद्रोपि न तस्थेपि रणे बली ॥३५॥
कृत्वा सहस्रं कायानां पीत्वा तोयं महार्णवात् ॥
गरुडो नाशयत्यर्थाऽऽवर्तैर्मेघार्णवांबुभिः ॥३६॥
अथ क्रुद्धो महेशस्य वाहनो वृषभो बली ॥
वेगेन महतारं वै शृंगाभ्यां निजघान तम् ॥३७॥
शृंगघातविशीर्णांगो गरुडोऽतीव विस्मितः ॥
विदुद्राव रणात्तूर्णं विहाय च जनार्दनम् ॥३८॥
एवं जाते चरित्रं तु भगवान्देवकीसुतः ॥
उवाच सारथिं शीघ्रं रुद्रतेजोतिविस्मितः ॥३९॥
श्रीकृष्ण उवाच ॥
हे सूत शृणु मद्वाक्यं रथं मे वाहय द्रुतम् ॥
महादेवसमीपस्थो यथा स्यां गदितुं वचः ॥४०॥
सनत्कुमार उवाच ॥
इत्युक्तो हरिणा सूतो दारुकस्स्वगुणाग्रणीः ॥
द्रुतं तं वाहयामास रथं रुद्रसमीपतः ॥४१॥
अथ विज्ञापयामास नतो भूत्वा कृतांजलिः ॥
श्रीकृष्णः शंकरं भक्त्या प्रपन्नो भक्तवत्सलम् ॥४२॥
श्रीकृष्ण उवाच ॥
देवदेव महादेव शरणागतवत्सल ॥
नमामि त्वाऽनंतशक्तिं सर्वात्मानं परेश्वरम् ॥४३॥
विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्ति मात्रकम् ॥
ब्रह्मलिंगं परं शांतं केवलं परमेश्वरम् ॥४४॥
कालो दैवं कर्म जीवस्स्वभावो द्रव्यमेव च ॥
क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः ॥४५॥
बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो ॥
तन्निबंधं प्रपद्येह त्वामहं परमेश्वरम् ॥४६॥
नाना भावैर्लीलयैव स्वीकृतैर्निर्जरादिकान् ॥
नूनं बिभषिं लोकेशो हंस्युन्मार्गान्स्वभावतः ॥४७॥
त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ॥
यं पश्यंत्यमलात्मानमाकाशमिव केवलम् ॥४८॥
त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् ॥
ईशो हेतुरहेतुश्च सविकारः प्रतीयसे ॥४९॥
स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो ॥
सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर ॥५०॥
यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो ॥
स्वच्छायया संचकास्ति ह्ययं परमदृग्भवान् ॥५१॥
गुणेनापिहितोपि त्वं गुणे व गुणान् विभो ॥
स्वप्रदीपश्चकास्सि त्वं भूमन् गिरिश शंकर ॥५२॥
त्वन्मायामोहितधियः पुत्रदारगृहादिषु ॥
उन्मज्जंति निमज्जंति प्रसक्ता वृजिनार्णवे ॥५३॥
दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ॥
यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवंचकः ॥५४॥
त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः ॥
त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा  ५५॥
निवर्त्तस्व रणा द्देव त्वच्छापो न वृथा भवेत् ॥
आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृंतने ॥५६॥
सनत्कुमार उवाच ॥
इत्याकर्ण्य वचश्शंभुः श्रीकृष्णस्य मुनीश्वर ॥
प्रत्युवाच प्रसन्नात्मा कृष्णस्तुत्या महेश्वरः ॥५७॥
महेश्वर उवाच ॥
सत्यमुक्तं त्वया तात मया शप्तो हि दैत्यराट् ॥
मदाज्ञया भवान्प्राप्तो बाणदोदंडकृंतने ॥५८॥
किं करोमि रमानाथ भक्ताधीनस्सदा हरे ॥
पश्यतो मे कथं वीर स्याद्बाणभुजकृंतनम् ॥५९॥
अतस्त्वं जृंभणास्त्रेण मां जंभय मदाज्ञया ॥
ततस्त्वं कुरु कार्यं स्वं यथेष्टं च सुखी भव ॥६०॥
सनत्कुमार उवाच ॥
इत्युक्तश्शंकरेणाथ शार्ङ्गपाणिस्तु विस्मितः ॥
स्वरणस्थानमागत्य मुमोद स मुनीश्वरः ॥६१॥
जृंभणास्त्रं मुमोचाथ संधाय धनुषि द्रुतम् ॥
पिनाकपाणये व्यास नानास्त्रकुशलो हरिः ॥६२॥
मोहयित्वा तु गिरिशं जृंभणास्त्रेण जृंभितम् ॥
बाणस्य पृतनां शौरिर्जघानासिगदर्ष्टिभिः ॥६३॥
इति शिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे बाणाऽसुररुद्रकृष्णादियुद्धवर्णनं नाम चतुःपंचाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP