संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ४१

युद्धखण्डः - अध्यायः ४१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
नारायणश्च भगवान् वीर्याधानं चकार ह ॥
तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि ॥१॥
सनत्कुमार उवाच ॥
नारायणो हि देवानां कार्यकर्ता सतां गतिः ॥
शंखचूडस्य रूपेण रेमे तद्रमया सह ॥२॥
तदेव शृणु विष्णोश्च चरितं प्रमुदावहम् ॥
शिवशासनकर्तुश्च मातुश्च जगतां हरेः ॥३॥
रणमध्ये व्योमवचः श्रुत्वा देवेन शंभुना ॥
प्रेरितश्शंखचूडस्य गृहीत्वा कवचं परम् ॥४॥
विप्ररूपेण त्वरितं मायया निजया हरिः ॥
जगाम शंखचूडस्य रूपेण तुलसीगृहम् ॥५॥
दुन्दुभिं वादयामास तुलसी द्वारसन्निधौ ॥
जयशब्दं च तत्रैव बोधयामास सुन्दरीम् ॥६॥
तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता ॥
राजमार्गं गवाक्षेण ददर्श परमादरात् ॥७॥
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मंगलम् ॥
द्रुतं चकार शृंगारं ज्ञात्वाऽऽयातं निजं पतिम् ॥८॥
अवरुह्य रथाद्विष्णुस्तद्देव्याभवनं ययौ ॥
शंखचूडस्वरूपः स मायावी देवकार्यकृत् ॥९॥
दृष्ट्वा तं च पुरः प्राप्तं स्वकांतं सा मुदान्विता ॥
तत्पादौ क्षालयामास ननाम च रुरोद च ॥१०॥
रत्नसिंहासने रम्ये वासयामास मंगलम् ॥
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥११॥
अद्य मे सफलं जन्म जीवनं संबभूव ह ॥
रणे गतं च प्राणेशं पश्यंत्याश्च पुनर्गृहे ॥१२॥
इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा ॥
पप्रच्छ रणवृत्तांतं कांतं मधुरया गिरा ॥१३॥
तुलस्युवाच ॥
असंख्यविश्वसंहर्ता स देवप्रवरः प्रभुः ॥
यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयस्सदा ॥१४॥
त्रिदेवजनकस्सोत्र त्रिगुणात्मा च निर्गुणः ॥
भक्तेच्छया च सगुणो हरिब्रह्मप्रवर्तकः ॥१५॥
कुबेरस्य प्रार्थनया गुणरूपधरो हरः ॥
कैलासवासी गणपः परब्रह्म सतां गतिः ॥१६॥
यस्यैकपलमात्रेण कोटिब्रह्मांडसंक्षयः ॥
विष्णुब्रह्मादयोऽतीता बहवः क्षणमात्रतः ॥१७॥
कर्तुं सार्द्धं च तेनैव समरं त्वं गतः प्रभो ॥
कथं बभूव संग्रामस्तेन देवसहायिना ॥१८॥
कुशली त्वमिहायातस्तं जित्वा परमेश्वरम् ॥
कथं बभूव विजयस्तव ब्रूहि तदेव मे ॥१९॥
श्रुत्वेत्थं तुलसीवाक्यं स विहस्य रमापतिः ॥
शंखचूडरूपधरस्तामुवाचामृतं वचः ॥२०॥
भगवानुवाच ॥
यदाहं रणभूमौ च जगाम समरप्रियः ॥
कोलाहलो महान् जातः प्रवृत्तोऽभून्महारणः ॥२१॥
देवदानवयोर्युद्धं संबभूव जयैषिणोः ॥
दैत्याः पराजितास्तत्र निर्जरैर्बलगर्वितैः ॥२२॥
तदाहं समरं तत्राकार्षं देवैर्बलोत्कटैः ॥
पराजिताश्च ते देवाश्शंकरं शरणं ययुः ॥२३॥
रुद्रोऽपि तत्सहायार्थमाजगाम रणं प्रति ॥
तेनाहं वै चिरं कालमयौत्संबलदर्पित ॥२४॥
आवयोस्समरः कान्ते पूर्णमब्दं बभूव ह ॥
नाशो बभूव सर्वेषामसुराणां च कामिनि ॥२५॥
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ॥
देवानामधिकाराश्च प्रदत्ता ब्रह्मशासनात् ॥२६॥
मयागतं स्वभवनं शिवलोकं शिवो गतः ॥
सर्वस्वास्थ्यमतीवाप दूरीभूतो ह्युपद्रवः ॥२७॥
सनत्कुमार उवाच ॥
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥
रेमे रमापतिस्तत्र रमया स तया मुदा ॥२८॥
सा साध्वी सुखसंभावकर्षणस्य व्यतिक्रमात् ॥
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ॥२९॥
तुलस्युवाच ॥
को वा त्वं वद मामाशु भुक्ताहं मायया त्वया ॥
दूरीकृतं यत्सतीत्वमथ त्वां वै शपाम्यहम् ॥३०॥
सनत्कुमार उवाच ॥
तुलसीवचनं श्रुत्वा हरिश्शापभयेन च ॥
दधार लीलया ब्रह्मन्स्वमूर्तिं सुमनोहराम् ॥३१॥
तद्दृष्ट्वा तुलसीरूपं ज्ञात्वा विष्णुं तु चिह्नतः ॥
पातिव्रत्यपरित्यागात् क्रुद्धा सा तमुवाच ह ॥३२॥
तुलस्युवाच ॥
हे विष्णो ते दया नास्ति पाषाणसदृशं मनः ॥
पतिधर्मस्य भंगेन मम स्वामी हतः खलु ॥३३॥
पाषाणसदृशस्त्वं च दयाहीनो यतः खलः ॥
तस्मात्पाषाणरूपस्त्वं मच्छापेन भवाधुना ॥३४॥
ये वदंति दयासिन्धुं त्वां भ्रांतास्ते न संशयः ॥
भक्तो विनापराधेन परार्थे च कथं हतः ॥३५॥
सनत्कुमार उवाच ॥
इत्युक्त्वा तुलसी सा वै शंखचूडप्रिया सती ॥
भृशं रुरोद शोकार्ता विललाप भृशं मुहुः ॥३६॥
ततस्तां रुदतीं दृष्ट्वा स विष्णुः परमेश्वरः ॥
सस्मार शंकरं देवं येन संमोहितं जगत् ॥३७॥
ततः प्रादुर्बभूवाथ शंकरो भक्तवत्सलः ॥
हरिणा प्रणतश्चासीत्संनुतो विनयेन सः ॥३८॥
शोकाकुलं हरिं दृष्ट्वा विलपंतीं च तत्प्रियाम् ॥
नयेन बोधयामास तं तां कृपणवत्सलाम् ॥३९॥
शंकर उवाच ॥
मा रोदीस्तुलसि त्वं हि भुंक्ते कर्मफलं जनः ॥
सुखदुःखदो न कोप्यस्ति संसारे कर्मसागरे ॥४०॥
प्रस्तुतं शृणु निर्दुःखं शृणोति सुमना हरिः ॥
द्वयोस्सुखकरं यत्तद्ब्रवीमि सुखहेतवे ॥४१॥
तपस्त्वया कृतं भद्रे तस्यैव तपसः फलम् ॥
तदन्यथा कथं स्याद्वै जातं त्वयि तथा च तत् ॥४२॥
इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च ॥
रमस्व हरिणा नित्यं रमया सदृशी भव ॥४३॥
तवेयं तनुरुत्सृष्टा नदीरूपा भवेदिह ॥
भारते पुण्यरूपा सा गण्डकीति च विश्रुता ॥४४॥
कियत्कालं महादेवि देवपूजनसाधने ॥
प्रधानरूपा तुलसी भविष्यति वरेण मे ॥४५॥
स्वर्गं मर्त्ये च पाताले तिष्ठ त्वं हरिसन्निधौ ॥
भव त्वं तुलसीवृक्षो वरा पुष्पेषु सुन्दरी ॥४६॥
वृक्षाधिष्ठातृदेवी त्वं वैकुंठे दिव्यरूपिणी ॥
सार्द्धं रहसि हरिणा नित्यं क्रीडां करिष्यसि ॥४७॥
नद्यधिष्ठातृदेवी या भारते बहु पुण्यदा ॥
लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि ॥४८॥
हरिर्वे शैलरूपी च गंडकी तीरसंनिधौ ॥
संकरिष्यत्यधिष्ठानं भारते तव शापतः ॥४९॥
तत्र कोट्यश्च कीटाश्च तीक्ष्णदंष्ट्रा भयंकराः ॥
तच्छित्त्वा कुहरे चक्रं करिष्यंति तदीयकम् ॥५०॥
शालग्रामशिला सा हि तद्भेदादतिपुण्यदा ॥
लक्ष्मीनारायणाख्यादिश्चक्रभेदाद्भविष्यति ॥५१॥
शालग्रामशिला विष्णो तुलस्यास्तव संगमः ॥
सदा सादृश्यरूपा या बहुपुण्यविवर्द्धिनी ॥५२॥
तुलसीपत्रविच्छेदं शालग्रामे करोति यः ॥
तस्य जन्मान्तरे भद्रे स्त्रीविच्छेदो भविष्यति ॥५३॥
तुलसीपत्रविच्छेदं शंखं हित्वा करोति यः ॥
भार्याहीनो भवेत्सोपि रोगी स्यात्सप्तजन्मसु ॥५४॥
शालग्रामश्च तुलसी शंखं चैकत्र एव हि ॥
यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ॥५५॥
त्वं प्रियः शंखचूडस्य चैकमन्वन्तरावधि ॥
शंखेन सार्द्धं त्वद्भेदः केवलं दुःखदस्तव ॥५६॥
सनत्कुमार उवाच ॥
इत्युक्त्वा शंकरस्तत्र माहात्म्यमूचिवांस्तदा ॥
शालग्रामशिलायाश्च तुलस्या बहुपुण्यदम् ॥५७॥
ततश्चांतर्हितो भूत्वा मोदयित्वा हरिं च ताम् ॥
जगाम् स्वालयं शंभुः शर्मदो हि सदा सताम् ॥५८॥
इति श्रुत्वा वचश्शंभोः प्रसन्ना तु तुलस्यभूत् ॥
तद्देहं च परित्यज्य दिव्यरूपा बभूव ह ॥५९॥
प्रजगाम तया सार्द्धं वैकुंठं कमलापतिः ॥
सद्यस्तद्देहजाता च बभूव गंडकी नदी ॥६०॥
शैलोभूदच्युतस्सोऽपि तत्तीरे पुण्यदो नृणाम् ॥
कुर्वंति तत्र कीटाश्च छिद्रं बहुविधं मुने ॥६१॥
जले पतंति यास्तत्र शिलास्तास्त्वतिपुण्यदाः ॥
स्थलस्था पिंगला ज्ञेयाश्चोपतापाय चैव हि ॥६२॥
इत्येवं कथितं सर्वं तव प्रश्नानुसारतः ॥
चरितं पुण्यदं शंभोः सर्वकामप्रदं नृणाम् ॥६३॥
आख्यानमिदमाख्यातं विष्णुमाहात्म्यमिश्रितम् ॥
भुक्तिमुक्तिप्रदं पुण्यं किं भूयः श्रोतुमिच्छसि ॥६४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडव धोपाख्याने तुलसीशापवर्णनं नामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP