संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः २८

युद्धखण्डः - अध्यायः २८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
ततश्च शंखचूडोऽसौ जैगीषव्योपदेशतः ॥
ततश्चकार सुप्रीत्या ब्रह्मणः पुष्करे चिरम् ॥१॥
गुरुदत्तां ब्रह्मविद्यां जजाप नियतेन्द्रियः ॥
स एकाग्रमना भूत्वा करणानि निगृह्य च ॥२॥
तपंतं पुष्करे तं वै शंखचूडं च दानवम् ॥
वरं दातुं जगामाशु ब्रह्मालोकगुरुर्विभुः ॥३॥
वरं ब्रूहीति प्रोवाच दानवेन्द्रं विधिस्तदा ॥
स दृष्ट्वा तं ननामाति नम्रस्तुष्टाव सद्गिरा ॥४॥
वरं ययाचे ब्रह्माणमजेयत्वं दिवौकसाम् ॥
तथेत्याह विधिस्तं वै सुप्रसन्नेन चेतसा ॥५॥
श्रीकृष्णकवचं दिव्यं जगन्मंगलमंगलम् ॥
दत्तवाञ्शंखचूडाय सर्वत्र विजयप्रदम् ॥६॥
बदरीं संप्रयाहि त्वं तुलस्या सह तत्र वै ॥
विवाहं कुरु तत्रैव सा तपस्यति कामतः ॥७॥
धर्मध्वजसुता सेति संदिदेश च तं विधिः ॥
अन्तर्धानं जगामाशु पश्यतस्तस्य तत्क्षणात् ॥८॥
ततस्स शंखचूडो हि तपःसिद्धोऽतिपुष्करे ॥
गले बबंध कवचं जगन्मंगलमंगलम् ॥९॥
आज्ञया ब्राह्मणस्सोऽपि तपःसिद्धमनोरथः ॥
समाययौ प्रहृष्टास्यस्तूर्णं बदरिकाश्रमम् ॥१०॥
यदृच्छयाऽऽगतस्तत्र शंखचूडश्च दानवः ॥
तपश्चरन्ती तुलसी यत्र धर्मध्वजात्मजा ॥११॥
सुरूपा सुस्मिता तन्वी शुभभूषणभूषिता ॥
सकटाक्षं ददर्शासौ तमेव पुरुषं परम् ॥१२॥
दृष्ट्वा तां ललिता रम्यां सुशीलां सुन्दरीं सतीम् ॥
उवास तत्समीपे तु मधुरं तामुवाच सः ॥१३॥
शंखचूड उवाच ॥
का त्वं कस्य सुता त्वं हि किं करोषि स्थितात्र किम् ॥
मौनीभूता किंकरं मां संभावितुमिहार्हसि ॥१४॥
सनत्कुमार उवाच ॥
इत्येवं वचनं श्रुत्वा सकामं तमुवाच सा ॥१५॥
तुलस्युवाच ॥
धर्मध्वजसुताहं च तपस्यामि तपस्विनी ॥
तपोवने च तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥१६॥
नारीजातिर्मोहिनी च ब्रह्मादीनां विषोपमा ॥
निन्द्या दोषकरी माया शृंखला ह्यनुशायिनाम् ॥१७॥
सनत्कुमार उवाच ॥
इत्युक्त्वा तुलसी तं च सरसं विरराम ह ॥
दृष्ट्वा तां सस्मितां सोपि प्रवक्तुमुपचक्रमे ॥१८॥
शंखचूड उवाच ॥
त्वया यत्कथितं देवि न च सर्वमलीककम् ॥
किञ्चित्सत्यमलीकं च किंचिन्मत्तो निशामय ॥१९॥
पतिव्रताः स्त्रियो याश्च तासां मध्ये त्वमग्रणीः ॥
न चाहं पापदृक्कामी तथा त्वं नेति धीर्मम ॥२०॥
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना ॥
गांधर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥२१॥
शंखचूडोऽहमेवास्मि देवविद्रावकारकः ॥
मां न जानासि किं भद्रे न श्रुतोऽहं कदाचन ॥२२॥
दनुवंश्यो विशेषेण मन्द पुत्रश्च दानवः ॥
सुदामा नाम गोपोहं पार्षदश्च हरेः पुरा ॥२३॥
अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ॥
जातिस्मरोऽहं जानामि सर्वं कृष्णप्रभावतः ॥२४॥
 ॥सनत्कुमार उवाच ॥
एवमुक्त्वा शंखचूडो विरराम च तत्पुरः ॥
दानवेंद्रेण सेत्युक्ता वचनं सत्यमादरात् ॥
सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ॥२५॥
तुलस्युवाच ॥
त्वयाहमधुना ॥सत्त्वविचारेण पराजिता ॥
स धन्यः पुरुषो लोके न स्त्रिया यः पराजितः ॥२६॥
सत्क्रियोप्यशुचिर्नित्यं स पुमान्यः स्त्रिया जितः ॥
निन्दंति पितरो देवा मानवास्सकलाश्च तम् ॥२७॥
शुध्येद्विप्रो दशाहेन जातके मृतसूतके ॥
क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥२८॥
शूद्रो मासेन शुध्येत्तु हीति वेदानुशासनम् ॥
न शुचिः स्त्रीजितः क्वापि चितादाहं विना पुमान् ॥२९॥
न गृह्णतीच्छया तस्मात्पितरः पिण्डतर्पणम् ॥
न गृह्णन्ति सुरास्तेन दत्तं पुष्पफलादिकम् ॥३०॥
तस्य किं ज्ञानसुतपो जपहोम प्रपूजनैः ॥
विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ॥३१॥
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ॥
कृत्वा कांतपरीक्षां वै वृणुयात्कामिनी वरम् ॥३२॥
सनत्कुमार उवाच ॥
इत्येवं प्रवदंत्यां तु तुलस्यां तत्क्षणे विधिः ॥
तत्राजगाम संसृष्टा प्रोवाच वचनं ततः ॥३३॥
ब्रह्मोवाच ॥
किं करोषि शंखचूड संवादमनया सह ॥
गांधर्वेण विवाहेन त्वमस्या ग्रहणं कुरु ॥३४॥
त्वं वै पुरुषरत्नं च स्त्रीरत्नं च त्वियं सती ॥
विदग्धाया विदग्धेन संगमो गुणवान् भवेत् ॥३५॥
निर्विरोधं सुखं राजन् को वा त्यजति दुर्लभम् ॥
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ॥३६॥
किं त्वं परीक्षसे कांतमीदृशं गुणिनं सति ॥
देवानामसुराणां च दानवानां विमर्दकम् ॥३७॥
अनेन सार्द्धं सुचिरं विहारं कुरु सर्वदा ॥
स्थानेस्थाने यथेच्छं च सर्वलोकेषु सुन्दरि ॥३८॥
अंते प्राप्स्यति गोलोके श्रीकृष्णं पुनरेव सः ॥
चतुर्भुजं च वैकुण्ठे मृते तस्मिंस्त्वमाप्स्यसि ॥३९॥
सनत्कुमार उवाच ॥
इत्येवमाशिषं दत्त्वा स्वालयं तु ययौ विधिः ॥
गांधर्वेण विवाहेन जगृहे तां च दानवः ॥४०॥
एवं विवाह्य तुलसीं पितुः स्थानं जगाम ह ॥
स रेमे रमया सार्द्धं वासगेहे मनोरमे ॥४१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडतपःकरणविवाहवर्णनं नामाष्टविंशोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP