संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ५६

युद्धखण्डः - अध्यायः ५६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥नारद उवाच ॥
कृष्णे गते द्वारकायाम निरुद्धेन भार्यया ॥
अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ॥१॥
सनत्कुमार उवाच ॥
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ॥
दुःखितोऽभूत्ततो बाणस्स्वाज्ञानं संस्मरन्हृदा ॥२॥
ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् ॥
दैत्यं शोणितदिग्धांगमनुता पसमन्वितम् ॥३॥
 ॥नन्दीश्वर उवाच ॥
बाण शंकरसद्भक्त मानुतापं कुरुष्व भोः ॥
भक्तानुकंपी शंभुर्वै भक्तवत्सलनामधृक् ॥४॥
तदिच्छया च यज्जातं तज्जातमिति चेतसा ॥
मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः ॥५॥
मन आद्ये समाधाय कुरु नित्यं महो त्सवम् ॥
भक्तानुकंपनश्चाऽस्य शंकरस्य पुनःपुनः ॥६॥
नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः ॥
शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ॥७॥
गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ॥
गतगर्वव्रजो बाणः प्रेमाकुलितमानसः ॥८॥
संस्तुवन्विविधैः स्तोत्रै स्संनमन्नुतितस्तथा ॥
यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ॥९॥
ननर्त तांडवं मुख्यं प्रत्यालीढादिशोभितम् ॥
स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ॥१०॥
सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ॥
शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ॥११॥
वारीश्च विविधाकारा दर्शयित्वा शनैश्शनः ॥
तथा शोणितधाराभिस्सिञ्चयित्वा महीतलम् ॥१२॥
रुद्रं प्रसादयामास शूलिनं चन्द्र शेखरम् ॥
बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः ॥१३॥
ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ॥
उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ॥१४॥
रुद्र उवाच ॥
बाण तात बलेः पुत्र संतुष्टो नर्तनेन ते ॥
वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ॥१५॥
सनत्कुमार उवाच ॥
इत्याकर्ण्य वचश्शंम्भोर्दैत्येन्द्रेण तदा मुने ॥
बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ॥१६॥
बाहुयुद्धस्य चोद्ध त्तिर्गाणपत्यमथाक्षयम् ॥
उषापुत्रस्य राज्यं तु तस्मिञ्शोणितकाह्वये ॥१७॥
निर्वैरता च विबुधैर्विष्णुना च विशेषतः ॥
न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥१८
शंभुभक्तिर्विशेषेण निर्विकारा सदा मुने ॥
शिवभक्तेषु च स्नेहो दया सर्वेषु जंतुषु ॥१९ ॥१९
कृत्वा वराञ्शंभोर्बलिपुत्रो महाऽसुरः ॥
प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृतांजलिः ॥२०॥
बाण उवाच ॥
देवदेव महादेव शरणा गतवत्सल ॥
त्वां नमामि महेशान दीनबन्धो दयानिधे ॥२१॥
कृता मयि कृपातीव कृपासागर शंकर ॥
गर्वोपहारितस्सर्वः प्रसन्नेन मम प्रभो ॥२२॥
त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ॥
ब्रह्मांडतनुरुग्रेशो विराट् सर्वान्वितः परः ॥२३॥
नाभिर्नभोऽग्निर्वदनमंबु रेतो दिशः श्रुतिः ॥
द्यौश्शीर्षमंघ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ॥२४॥
दृगर्को जठरं वार्द्धिर्भुजेंद्रो धिषणा विधिः ॥
प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव ॥२५॥
रोमाण्यौषधयो नाथ केशा जलमुचस्तव ॥
गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान् ॥२६॥
ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ॥
ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ॥२७॥
त्वमेव सर्वदोपास्यस्सर्वैर्जीवैर्महेश्वर ॥
त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम् ॥२८॥
यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ॥
विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥२९॥
विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः ॥
सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम् ॥३०॥
सनत्कुमार उवाच ॥
इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः ॥
प्रेमप्रफुल्लितांगश्च प्रणम्य स महेश्वरम् ॥३१॥
इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः ॥
सर्वं लभिष्यसीत्युक्त्वा तत्रैवांतरधीयत ॥३२॥
ततश्शंभोः प्रसादेन महाकालत्वमागतः ॥
रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत् ॥३३॥
इति किल शरनाम्नः शंकरस्यापि वृत्तं सकलगुरु जनानां सद्गुरोश्शूलपाणेः ॥कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिस्सकलभुवनमध्ये क्रीडमानस्य नित्यम् ॥३४ ॥इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां पं० युद्धखंडे बाणासुरगणपत्वप्राप्तिवर्णनं नाम षट्पंचाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP