संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ४८

युद्धखण्डः - अध्यायः ४८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
शुक्रे निगीर्णे रुद्रेण किमकार्षुश्च दानवाः ॥
अंधकेशा महावीरा वद तत्त्वं महामुने ॥१॥
सनत्कुमार उवाच ॥
काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशारहिता बभूवुः ॥
हस्तैर्विमुक्ता इव वारणेन्द्राः शृंगैर्विहीना इव गोवृषाश्च ॥२॥
शिरो विहीना इव देवसंघा द्विजा यथा चाध्ययनेन हीनाः ॥
निरुद्यमास्सत्त्वगणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च ॥३॥
पत्या विहीनाश्च यथैव योषा यथा विपक्षाः खलु मार्गणौघाः ॥
आयूंषि हीनानि यथैव पुण्यैर्व्रतैर्विहीनानि यथा श्रुतानि ॥४॥
विना यथा वैभवशक्तिमेकां भवंति हीनास्स्वफलैः क्रियौघाः ॥
यथा विशूराः खलु क्षत्रियाश्च सत्यं विना धर्मगणो यथैव ॥९॥
नन्दिना चा हृते शुक्रे गिलिते च विषादिना ॥
विषादमगमन्दैत्या यतमानरणोत्सवाः ॥६॥
तान् वीक्ष्य विगतोत्साहानंधकः प्रत्यभाषत ॥
दैत्यांस्तुहुंडाहुंडदीन्महाधीरपराक्रमः ॥७॥
अंधक उवाच ॥
कविं विक्रम्य नयता नन्दिना वंचिता वयम् ॥
तनूर्विना कृताः प्राणास्सर्वेषामद्य नो ननु ॥८॥
धैर्यं वीर्यं गतिः कीर्तिस्सत्त्वं तेजः पराक्रमः ॥
युगपन्नो हृतं सर्वमेकस्मिन् भार्गवे हृते ॥९॥
धिगस्मान् कुलपूज्यो यैरेकोपि कुलसत्तमः ॥
गुरुस्सर्वसमर्थश्च त्राता त्रातो न चापदि ॥१०॥
तद्यूयमविलंब्येह युध्यध्वमरिभिस्सह ॥
वीरैस्तैः प्रमथैवीराः स्मृत्वा गुरुपदांबुजम् ॥१ १॥
गुरोः काव्यस्य सुखदौ स्मृत्वा चरणपंकजौ ॥
सूदयिष्याम्यहं सर्वान् प्रमथान् सह नन्दिना ॥१२॥
अद्यैतान् विवशान् हत्वा सहदेवैस्सवासवैः ॥
भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः ॥१३॥
स चापि योगी योगेन यदि नाम स्वयं प्रभुः ॥
शरीरात्तस्य निर्गच्छेदस्माकं शेषपालिता ॥१४॥
सनत्कुमार उवाच ॥
इत्यन्धकवचः श्रुत्वा दानवा मेघनिस्स्वनाः ॥
प्रमथान् निर्दयाः प्राहुर्मर्तव्ये कृतनिश्चयाः ॥१५॥
सत्यायुषि न नो जातु शक्तास्स्युः प्रमथा बलात् ॥
असत्यायुपि किं गत्वा त्यक्त्वा स्वामिनमाहवे ॥१६॥
ये स्वामिनं विहायातो बहुमानधना जनाः ॥
यांति ते यांति नियतमंधतामिस्रमालयम् ॥१७॥
अयशस्तमसा ख्यातिं मलिनीकृत्य भूरिशः ॥
इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरे ॥१८॥
किं दानै किं तपोभिश्च किं तीर्थपरिमज्जनैः ॥
धारातीर्थे यदि स्नानं पुनर्भवमलापहे ॥१९॥
संप्रथार्येति तद्वाक्यं दैत्यास्ते दनुजास्तथा ॥
ममंथुः प्रमथानाजौ रणभेरीं निनाद्य च ॥२०॥
तत्र बाणासिवज्रौघैः कठिनैश्च शिलामयैः ॥
भुशुण्डिभिंदिपालैश्च शक्ति भल्लपरश्वधैः ॥२१॥
खट्वांगैः पट्टिशैश्शूलैर्लकुटैर्मुसलैरलम् ॥
परस्परमभिघ्नंतः प्रचक्रुः कदनं महत् ॥२२॥
कार्मुकाणां विकृष्टानां पततां च पतत्त्रिणाम् ॥
भिंदिपालभुशुंडीनां क्ष्वेडितानां रवोऽभवत् ॥२३॥
रणतूर्य्यनिनादैश्च गजानां बहुबृंहितैः ॥
हेषारवैर्हयानां च महान्कोलाहलोऽभवत् ॥२४॥
अस्तिस्वनैरवापूरि द्यावाभूम्योर्यदंतरम् ॥
अभीरूणां च भीरूणां महारोमोद्गमोऽभवत् ॥२५॥
गजवाजिमहारावस्फुटशब्दग्रहाणि च ॥
भग्नध्वजपताकानि क्षीणप्रहरणानि च ॥२६॥
रुधिरोद्गारचित्राणि व्यश्वहस्तिरथानि च ॥
पिपासितानि सैन्यानि मुमूर्च्छुरुभयत्र वै ॥२७॥
अथ ते प्रमथा वीरा नंदिप्रभृतयस्तदा ॥
बलेन जघ्नुरसुरान्सर्वान्प्रापुर्जयं मुने ॥२८॥
दृष्ट्वा सैन्यं च प्रमथेर्भज्यमानमितस्ततः ॥
दुद्राव रथमास्थाय स्वयमेवांधको गणान् ॥२९॥
शरावारप्रयुक्तैस्तैर्वज्रपातैर्नगा इव ॥
प्रमथा नेशिरे चास्त्रैर्निस्तोया इव तोयदाः ॥३०॥
यांतमायांतमालोक्य दूरस्थं निकटस्थितम् ॥
प्रत्येकं रोमसंख्याभिर्विव्याधेषुभिरन्धकः ॥३१॥
दृष्ट्वा सैन्यं भज्यमानमंधकेन बलीयसा ॥
स्कंदो विनायको नंदी सोमनंद्यादयः परे ॥३२॥
प्रमथा प्रबला वीराश्शंकरस्य गणा निजाः ॥
चुक्रुधुस्समरं चक्रुर्विचित्रं च महाबलाः ॥३३॥
विनायकेन स्कंदेन नंदिना सोमनंदिना ॥
वीरेण नैगमेयेन वैशाखेन बलीयसा ॥३४॥
इत्याद्यैस्तु गणैरुग्रैरंधकोप्यधकीकृतः ॥
त्रिशूलशक्तिबाणौघधारासंपातपातिभिः ॥३५॥
ततः कोलाहलो जातः प्रमथासुरसैन्ययोः ॥
तेन शब्देन महता शुक्रश्शंभूदरे स्थ्ग्तिः ॥३६॥
छिद्रान्वेषी भ्रमन्सोथ विनिकेतो यथानिलः ॥
सप्तलोकान्सपातालान्रुद्रदेहे व्यलोकयत् ॥३७॥
ब्रह्मनारायणेन्द्राणां सादित्याप्सरसां तथा ॥
भुवनानि विचित्राणि युद्धं च प्रमथासुरम् ॥३८॥
स वर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् ॥
न तस्य ददृशे रन्ध्रं शुचे रंध्रं खलो यथा ॥३९॥
शांभवेनाथ योगेन शुक्ररूपेण भार्गवः ॥
इमं मंत्रवरं जप्त्वा शंभोर्जठरपंजरात् ॥४०॥
निष्क्रांतं लिंगमार्गेण प्रणनाम ततश्शिवम् ॥
गौर्य्या गृहीतः पुत्रार्थं तदविघ्नेश्वरीकृतः ॥४१॥
अथ काव्यं विनिष्क्रातं शुक्रमार्गेण भार्गवम् ॥
दृष्ट्वोवाच महेशानो विहस्य करुणानिधिः ॥४२॥
महेश्वर उवाच ॥
शुक्रवन्निस्सृतो यस्माल्लिंगान्मे भृगुनन्दन ॥
कर्मणा तेन शुक्लत्वं मम पुत्रोसि गम्यताम् ॥४३॥
सनत्कुमार उवाच ॥
इत्येवमुक्तो देवेन शुक्रोर्कसदृशद्युतिः ॥
प्रणनाम शिवं भूयस्तुष्टाव विहितांजलिः ॥४४॥
शुक्र उवाच ॥
अनंतपादस्त्वमनंतमूर्तिरनंतमूर्द्धांतकरश्शिवश्च ॥
अनंतबाहुः कथमीदृशं त्वां स्तोष्ये ह नुत्यं प्रणिपत्य मूर्ध्ना ॥४५॥
त्वमष्टमूर्तिस्त्वमनंतमूर्तिस्त्वमिष्टदस्सर्वसुरासुराणाम् ॥
अनिष्टदृष्टश्च विमर्दकश्च स्तोष्ये ह नुत्यं कथमीदृशं त्वाम् ॥४६॥
सनत्कुमार उवाच ॥
इति स्तुत्वा शिवं शुक्रः पुनर्नत्वा शिवाज्ञया ॥
विवेश दानवानीकं मेघमालां यथा शशी ॥४७॥
निगीर्णनमिति प्रोक्तं शंकरेण कवे रणे ॥
शृणु मंत्रं च तं जप्तो यश्शंभोः कविनोदरे ॥४८॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां पञ्चमे युद्धखंडे शुक्रनिगीर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP