संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ७

युद्धखण्डः - अध्यायः ७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
एतच्छुत्वा तु सर्वेषां देवादीनां वचो हरः ॥
अंगीचकार सुप्रीत्या शरण्यो भक्तवत्सलः ॥१॥
एतस्मिन्नंतरे देवी पुत्राभ्यां संयुता शिवा ॥
आजगाम मुने तत्र यत्र देवान्वितो हरः ॥२॥
अथागतां शिवां दृष्ट्वा सर्वे विष्ण्वादयो द्रुतम् ॥
प्रणेमुरतिनम्रास्ते विस्मिता गतसंभ्रमाः ॥३॥
प्रोचुर्जयेति सद्वाक्यं मुने सर्वे सुलक्षणम् ॥
तूष्णीमासन्नजानंतस्तदागमनकारणम् ॥४॥
अथ सर्वैः स्तुता देवैर्देव्यद्भुतकुतूहला ॥
उवाच स्वामिनं प्रीत्या नानालीलाविशारदम् ॥५॥
देव्युवाच ॥
क्रीडमानं विभो पश्य षण्मुखं रविसंनिभम् ॥
पुत्रं पुत्रवतां श्रेष्ठ भूषितं भूषणैर्वरैः ॥६॥
इत्येवं लोकमात्रा च वाग्भिस्संबोधितश्शिवः ॥
न ययौ तृप्तिमीशानः पिबन् स्कंदाननामृतम् ॥७॥
न सस्मारागतान्दैत्यान्निजतेजोनिपीडितान् ॥
स्कंदमालिंग्य चाघ्राय मुगोदाति महेश्वरः ॥८॥
जगदम्बाथ तत्रैव संमंत्र्य प्रभुणा च सा ॥
स्थित्वा किञ्चित्समुत्तस्थौ नानालीलाविशारदा ॥९॥
ततस्सनंदी सह षण्मुखेन तया च सार्द्धं गिरिराजपुत्र्या ॥
विवेश शम्भुर्भवनं सुलीलः सुरैस्समस्तैरभिवंद्यमानः ॥१०॥
द्वारस्य पार्श्वतः तस्थुर्देवदेवस्य धीमतः ॥
तेऽथ देवा महाव्यग्रा विमनस्का मुनेऽखिलः ॥११॥
किं कर्तव्यं क्व गंतव्यं कः स्यादस्मत्सुखप्रदः ॥
किं तु किंत्विति संजातं हा हताः स्मेति वादिनम् ॥१२॥
अन्योन्यं प्रेक्ष्य शक्राद्या बभूवुश्चातिविह्वलाः ॥
प्रोचुर्विकलवाक्यं ते धिक्कुर्वन्तो निजं विधिम् ॥१३॥
पापा वयमिहेत्यन्ये ह्यभाग्याश्चेति चापरे ॥
ते भाग्यवंतो दैत्येन्द्रा इति चान्येऽब्रुवन् सुराः ॥१४॥
तस्मिन्नेवांतरे तेषां श्रुत्वा शब्दाननेकशः ॥
कुंभोदरो महातेजा दंडेनाताडयत्सुरान् ॥१५॥
दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः ॥
अपतन्मुनयश्चान्ये विह्वलत्वं बभूव ह ॥१६॥
इन्द्रस्तु विकलोतीव जानुभ्यामवनीं गतः ॥
अन्ये देवर्षयोतीव विकलाः पतिता भुवि ॥१७॥
सर्वे मिलित्वा मुनयस्सुराश्च सममाकुलाः ॥
संगता विधिहर्योस्तु समीपं मित्रचेतसोः ॥१८॥
अहो विधिबलं चैतन्मुनयः कश्यपादयः ॥
वदंति स्म तदा सर्वे हरि लोकभयापदम् ॥१९॥
अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः ॥
कस्माद्विघ्नमिदं जातमित्यन्ये ह्यति विस्मिताः ॥२०॥
इत्येवं वचनं श्रुत्वा कश्यपाद्युदितं मुने ॥
आश्वासयन्मुनीन्देवान् हरिर्वाक्यमुपाददे ॥२१॥
विष्णुरुवाच ॥
हे देवा मुनयस्सर्वे मद्वचः शृणुतादरात् ॥
किमर्थं दुःखमापन्ना दुखं तु त्यजताखिलम् ॥२२॥
महदाराधनं देवा न सुसाध्यं विचार्य्यताम् ॥
महदाराधने पूर्वं भवेद्दुःखमिति श्रुतम् ॥
विज्ञाय दृढतां देवाः प्रसन्नो भवति ध्रुवम् ॥२३॥
शिवस्सर्वगणायक्षस्सहसा परमेश्वरः ॥
विचार्यतां हृदा सर्वैः कथं वश्यो भवेदिति ॥२४॥
प्रणवं पूर्वमुच्चार्य्य नमः पश्चादुदाहरेत् ॥
शिवायेति ततः पश्चाच्छुभद्वयमतः परम् ॥२५॥
कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ॥
नमश्च प्रणवश्चैव मंत्रमेवं सदा बुधाः ॥२६॥
अवर्तध्वं पुनर्यूयं यदि शंभुकृते तदा ॥
कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति ॥२७॥
इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना ॥
तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने ॥२८॥
संजजाप हरिश्चापि सविधिश्शिवमानसः ॥
देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः ॥२९॥
मुहुः शिवेति भाषंतो देवा धैर्यसमन्विताः ॥
कोटिसंख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम ॥३०॥
एतस्मिन्नंतरे साक्षाच्छिवः प्रादुरभूत्स्वयम् ॥
यथोक्तेन स्वरूपेण वचनं चेदमब्रवीत् ॥३१॥
श्रीशिव उवाच ॥
हे हरे हे विधे देवा मुनयश्च शुभव्रताः ॥
प्रसन्नोऽस्मि वरं ब्रूत जयेनानेन चेप्सितम् ॥३२॥
 ॥देवा ऊचुः ॥
यदि प्रसन्नो देवेश जगदीश्वर शंकर ॥
सुरान् विज्ञाय विकलान् हन्यंतां त्रिपुराणि च ॥३३॥
रक्षास्मान्परमेशान दीनबंधो कृपाकर ॥
त्वयैव रक्षिता देवास्सदापद्भ्यो मुहुर्मुहुः ॥३४॥
 ॥सनत्कुमार उवाच ॥
इत्युक्तं वचनं तेषां श्रुत्वा सहरिवेधसाम् ॥
विहस्यांतस्तदा ब्रह्मन्महेशः पुनरब्रवीत् ॥३५॥
 ॥महेश उवाच ॥
हे हरे हे विधे देवा मुनयश्चाखिला वचः ॥
मदीयं शृणुतादृत्य नष्टं मत्वा पुरत्रयम् ॥३६॥
रथं च सारथिं दिव्यं कार्मुकं शरमुत्तमम् ॥
पूर्वमंगीकृतं सर्वमुपपादयताचिरम् ॥३७॥
हे विष्णो हे विधे त्वं हि त्रिलोकाधिपतिर्ध्रुवम् ॥
सर्वसम्राट्प्रकारं मे कर्तुमर्हसि यत्नतः ॥३८॥
नष्टं पुरत्रयं मत्वा देवसाहाय्यमित्युत ॥
करिष्यथः प्रयत्नेनाधिकृतौ सर्गपालने ॥३९॥
अयं मंत्रो महापुण्यो मत्प्रीतिजनकश्शुभः ॥
भुक्तिमुक्तिप्रदस्सर्वकामदश्शैवकावह ॥४०॥
धन्यो यशस्य आयुष्यः स्वर्गकामार्थिनां नृणाम् ॥
अपवर्गो ह्यकामानां मुक्तानां भुक्तिमुक्तिदः ॥४१॥
य इमं कीर्तयेन्मंत्रं शुचिर्भूत्वा सदा नरः ॥
शृणुयाच्छ्रावयेद्वापि सर्वान्कामानवाप्नुयात् ॥४२॥
सनत्कुमार उवाच ॥
इति श्रुत्वा वचस्तस्य शिवस्य परमात्मनः ॥
सर्वे देवा मुदं प्रापुर्हरिर्ब्रह्माधिकं तथा ॥४३॥
सर्वदेवमयं दिव्यं रथं परमशोभनम् ॥
रचयामास विश्वार्थे विश्वकर्मा तदाज्ञया ॥४४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP