मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीविठोबाअण्णाकृत पदे|
रामस्तोत्रम्

रामस्तोत्रम्

अण्णा जसे शास्त्रविद्येंत निपुण होते, तसेंच श्रौतस्मार्तज्ञकर्मविधींतही अपूर्व निष्णात होते.


(शार्दूल विक्रीडित वृत्तम् ।)

तुच्छं वैषयिकं सुखं धनबशात्कांतादय: सर्वश: कायं रोगनिकायमायुरनलाक्तायस्थतोयाल्पकम् ॥
संसारं तु विमृश्य दुस्तरतरं हित्वाखिलं सत्वरं पूर्णं ब्रम्हापरात्परं तमजरं श्रीरामचंद्रं स्मरेत् ॥१॥
पीठे रत्नमयेष्ट पत्र जठरे वीरासनस्थो दधद्वामे जानुनि वामहस्तमपरे यो ज्ञानमुद्रांकित: ॥
श्याम: काममनोरमो बहुविधाकल्प: सुवर्णांबर: ॥ पूर्णं ब्रम्हा० ॥२॥
कांता लोकरता सुरासुरनुता मुक्ता विभूषांचिता मेघस्येव तडिल्लता त्रिजगतां माता मनोज्ञस्मिता ॥
यद्वामांकगता त्रिलोकमहिता सीताकरेब्जांकिता ॥ पूर्णं ब्रम्हा० ॥३॥
दिव्यौ शाङ्‌र्गधरौ विशिष्टपुरुषाकारौ स्वचिन्होल्लसत्कोटीरौ धृतचापसायककरौ भव्यप्रभाभास्करौ ॥
पीठाग्रोभयपार्श्वतस्थितिधरौ यस्य त्रिलोकीगुरो: ॥ पूर्णं ब्रम्हा० ॥४॥
नित्यं भक्तिमते‍ऽग्रतस्थितवते हृद्यंजलिं कुर्वते नामानि स्मरते महामतिमिते विज्ञानमाकांक्षते ॥
प्रेमाश्रूणि विमुंचते हनुमते तत्वं ब्रुवाणं निजम् ॥ पूर्णं ब्रम्हा० ॥५॥
पश्चाद्यस्य सुवर्णदंडविचिलं मुक्तालतालंकृतं स्फारं शारदचंद्रबिंबरुचिरं गांगेयश्रृंगोज्ज्वलं ॥
सौमित्रि: स्थितवान्पवित्रचरितश्चिन्नातपत्रं दधत् ॥ पूर्णं ब्रम्हा० ॥६॥
यद्दक्षोत्तरणार्श्वयो: स्मरसमाकारौ विशुद्धांतरौ शत्रुघ्नो भरतश्च चामरवरे चंद्रप्रभाचंचु रे ॥
प्रेमव्याकुलि तौ विशुद्धचरितौ संवीजयंतौ स्थितौ ॥ पूर्णं ब्रम्हा० ॥७॥
शत्रुघ्नस्य महात्मनोऽथभरतस्याध: स्थितिं बिभ्रतौ भक्तौ कीशपलाशवंशमहितौ सद्भूषणालंकृतौ ॥
यौ सुग्रीव बिभीषणौ तु भजत: सत्तालवृंतान्वितौ ॥ पूर्णं ब्रम्हा० ॥८॥
विश्वस्थावरजंगमात्मकमिदं यत्राखिलं कल्पितं रज्जौ सर्प इव प्रशांतममितानंदं परं केवलम् ॥
आत्मप्रत्ययसारमेव यदिदं भक्तार्थमात्ताकृतिम् ॥ पूर्णं ब्रम्हा० ॥९॥
षट्‌कोणयंत्रनिलयस्य रघूत्तमस्य ध्यानप्रकारनवकंनवकं जद्दष्टे: ॥
य: पंतविठ्ठलकृतं सुसमाहितात्मा नित्यं पठेद्रघुपतौ स तु भक्तिमान्स्यात् ॥१०॥

N/A

References : N/A
Last Updated : January 11, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP