मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीविठोबाअण्णाकृत पदे|
कंकणबंधनमुक्तिप्रसंग

कंकणबंधनमुक्तिप्रसंग

अण्णा जसे शास्त्रविद्येंत निपुण होते, तसेंच श्रौतस्मार्तज्ञकर्मविधींतही अपूर्व निष्णात होते.


अथ सीताकरकंकणविमुक्तये राघवेण विनियुक्तम् ॥
हस्तं दक्षिणमेता न सेहिरे ता विवाहवामद्दश: ॥१॥

तत्र हेतु:

अदक्षिणकरो न स्याद्नुणबंधविमुक्तये ॥
तन्मुहूर्तमपि प्राज्यं प्राप्स्यामो विजयं वरम् ॥२॥

अरुंधत्यादय:

सीताकरस्य समवेक्ष्य तदाऽपसारं मंदस्मितं विससृजुर्वरपक्षवध्व: ॥
यत्पादमूलमपि तन्ननु कंप्रवाहनिर्मुक्तये क्षममिदं न विदुर्बतैता: ॥३॥

श्रीराम:

अदक्षिणेऽप्येष करो मदीय: सदक्षिण: किंतु मुहूर्तमेता: ॥

कवि:

मुमोदिषंतेस्तु तथेति कामं रामोपि शैथिल्यमलं वितेने ॥४॥

वधूपक्षीया: स्त्रिय:

अलं प्रयासेन महीयसा सखे नखेन दूयेत वधूकर: क्वचित् ॥
कियान्करे लोहितिमा विजृंभते रक्तो न शक्तो गुणबंधमुक्तये ॥५॥
अलं प्रयासैरतुलैरहो दशरथात्मज ॥ महत्कर्मेद्दशं कर्तुमर्हंति युवनंदना: ॥६॥

वर पक्षीया:

विजयाशाभियुक्तस्य विदेहस्थितिशालिन: ॥
अश्लीलकल्पोऽनल्पोयं प्रजल्पो युज्यतेतराम् ॥७॥

अहो ॥ सुंदस्त्रीदमनं सुबाहुदहनं मारीचनिर्वासनं शंभो: कार्मुकभंजनं च तदिदं कस्यास्ति कृत्यं वरं ॥

वधूपक्षी० :--- सत्यं दशरथे: परं तदखिलं योगींद्रमाहात्म्यजं ॥
वरपक्षी० :--- यद्येवं कुत ईद्दशो भगवतो भिक्षाविधिर्भण्यतां ॥८॥
वधूपक्षी० :--- एवं तहर्यधुनापि सूत्रवलयग्रंथेर्विमोक्षो न किं ॥
तत्रत्याएव काश्चित् ॥ जाडयं देवकरांवुजे ननु धनु: संसर्गत: स्थादहो ॥
वरपक्षी० :--- नैवैतत्तुशुचे: क्वचित्स्मररुचे: पुण्यात्मनां व: पुनर्द्दकपातान्नयने निमीलयत भो: साध्व्यो वर: स्यात्कृती ॥९॥

( नेत्राणां वो यो विदेहस्थितीनां यथास्थित्याभाव एवेह युक्त: ।)

वरपक्षी० :--- द्दष्टं हंहो ।
तत्रत्याएव काश्चित् ॥ जानकी साक्षिणी स्यात् ॥
अपरा :--- सीतोल्लासो हा सदा राम एव ॥१०॥
वरपक्षी० :--- अहो रामकर: कुर्यान्नकिं कंकणमोचनं ॥
वधूपक्षी० :--- कुर्यान्नवा परं सद्य: करोतु किल लोचनं ॥११॥
वरपक्षी० :--- नहि सीताकरकंकणविमुक्तये हस्तएव शस्ततर: ॥
किंतु विलोकनमपि मृगरूपं नोपालभध्वमिह वध्व: ॥१२॥
त्यज त्यज त्वं रघुराज सत्वरं वधूकरांभोरुहसूत्रकंकणं ॥
विलोचनेनैव विमोचयामहे पश्यंत्विमा वामद्दश: सहस्त्रश: ॥१३॥
वधूप० :--- अलं प्रयासेनैतेन वरदेव महियसा ॥ क्चचिद्वधूकर: क्लिश्येत् सूत्रत्यागोहि तद्वर: ॥१४॥
अथवा ॥ मुक्ताहारान् प्रति शृणु दक्षिणहस्तेप्यनुग्रहीप्याम: ॥
वरपक्षी० :---  नैतदशक्यं क्व च न: कुरुत परं परमहंसभावमहो ॥१५॥
वधूपक्षी० ॥ वक्‌त्रेष्वेव हि केवलं कुशलतां नो पाणिपंकेरुहे ॥
वरपक्षी० ॥ अद्योक्त्या प्रकटीकृतं ननु पशुज्ञानं पुन: केवलं ॥
यत्तूक्तं करपल्लवे कुशलता नास्तीति तन्न: क्षमं ॥
यस्मादेष विवाहकौतुकविधे रंगप्रसंगस्यित: ॥१६॥

किंचित्केलिकुंचिता ॥ सूत्रकतिपयग्रंथेर्मुक्त्या एताद्दशो यदायास: ॥
गुणघनवसनग्रंथेर्भावि विमुक्ते: पुनर्निराशैव ॥१७॥

वरधावक ॥ गुणघनवसनग्रंथेर्विमुक्तिशंकैव नास्माकम् ॥
यत्पश्यकुलचिरंट्‌यपि त्वमिहैवाशा - वसानासि ॥१८॥

कवि: ॥ लोचनदानात्सीताशयसूत्रग्रंथिमुक्तिरभवदिति ॥
नाश्चर्यायत्वितराशयसूत्रग्रंथयोप्यमुच्यंत ॥१९॥

तदनु ॥ आनंदसिंधुमवगाहय वधूजनोऽयं ध्यायन् रघूत्तमतनूमतनूपमेयां ॥
आनर्च रत्नवरभूषणवस्त्रगंधधूपप्रदीपबहुरूपनवोपहारै: ॥२०॥
घनच्छाये धृताकोर रामेशांतिर्नृणां भवेत् ॥
विनोद - योगतोऽय्पद्धा किं पुना रसयोगत: ॥२१॥

N/A

References : N/A
Last Updated : January 11, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP