संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| मृतायाः स्त्रिया धनाधिकारिणः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - मृतायाः स्त्रिया धनाधिकारिणः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः मृतायाः स्त्रिया धनाधिकारिणः Translation - भाषांतर भगिन्यो बान्धवैः सार्धं विभजेरन्सभर्तृकाः ।स्त्रीधनस्येति धर्मोऽयं विभागस्तु प्रकल्पितः ॥९१७॥दुहितॄणां अभावे तु रिक्थं पुत्रेषु तद्भवेत् ।बन्धुदत्तं तु बन्धूनां अभावे भ्र्तृगामि तत् ॥९१८॥पितृभ्यां चैव यद्दत्तं दुहितुः स्थावरं धनम् ।अप्रजायां अतातायां भ्रातृगामि तु सर्वदा ॥९१९॥आसुरादिषु यल्लब्धं स्त्रीधनं पैतृकं स्त्रिया ।अभावे तदपत्यानां मातापित्रोस्तदिष्यते ॥९२०॥अपुत्रधने पत्न्यादयो धनाधिकारिणःअपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता ।भुञ्जीतामरणात्क्षान्ता दायादा ऊर्ध्वं आप्नुयुः ॥९२१॥स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी ।अविभक्ते धनांशे तु प्राप्नोत्यामरणान्तिकम् ॥९२२॥भोक्तुं अर्हति क्लृप्तांशं गुरुशुश्रूषणे रता ।न कुर्याद्यदि शुश्रूषां चैलपिण्डे नियोज्येत् ॥९२३॥मृते भर्तरि भर्तृअंशं लभेत कुलपालिका ।यावज्जीवं न हि स्वाम्यं दानाधमनविक्रये ॥९२४॥व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।दमदानरता नित्यं अपुत्रापि दिवं व्रजेत् ॥९२५॥पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी ।तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥९२६॥अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा ।तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥९२७॥विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् ।अपचारक्रिय्ययुक्ता निर्लज्जा वार्थनाशिका ॥९२८॥व्यभिचाररता या च स्त्री धनं सा न चार्हति ॥९२९॥नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ।विफलं तद्भवेत्तस्या यत्करोत्यौर्ध्वदेहिकम् ॥९३०॥अदायिकं राजगामि योषिद्भृत्योर्ध्वदेहिकम् ।अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ॥९३१॥संसृष्टानां तु संसृष्टाः पृथक्स्थानां पृथक्स्थिताः ।अभावेऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः ॥९३२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP