संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| आकृतवृद्धिः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - आकृतवृद्धिः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः आकृतवृद्धिः Translation - भाषांतर यो याचितकं आदाय तं अदत्त्वा दिशं व्रजेत् ।ऊर्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिं आप्नुयात् ॥५०२॥कृत्वोद्धारं अदत्त्वा यो याचितस्तु दिशं व्रजेत् ।ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिं आप्नुयात् ॥५०३॥स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् ।तं ततोऽकारितां वृद्धिं अनिच्छन्तं च दापयेत् ॥५०४॥प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् ।याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् ॥५०५॥निक्षिप्तं वृद्धिशेषं च क्रयविक्रयं एव च ।याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् ॥५०६॥पण्यं गृहीत्वा यो मूल्यं अदत्त्वैव दिशं व्रजेत् ।ऋतुत्रयस्यापरिष्टात्तद्धनं वृद्धिं आप्नुयात् ॥५०७॥चर्मसस्यासवद्यूते पण्यमूल्ये च सर्वदा ।स्त्रीशुल्केषु न वृद्धिः स्यात्प्रातिभाव्यागतेषु च ॥५०८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP