संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
साहसम्

कात्यायनस्मृतिः - साहसम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


सहसा यत्कृतं कर्म तत्साहसं उदाहृतम् ॥७९५॥

सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् ।
साहसं च भवेदेवं स्तेयं उक्तं विनिह्नवः ॥७९६॥

विना चिह्नैस्तु यत्कार्यं साहसाख्यं प्रवर्तते ।
शपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः ॥७९७॥

एकं चेद्वहवो हन्युः संरब्धाः पुरुषं नराः ।
मर्मघातो तु यस्तेषां स घातक इति स्मृतः ॥७९८॥

व्यापादनेन तत्कारी वधं चित्रं अवाप्नुयात् ।
विनाशहेतुं आयान्तं हन्यादेवाविचारयन् ॥७९९॥

उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते ।
निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः ॥८००॥

आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।
वधस्तत्र तु नैव स्यात्पापे हीने वधो भृगुः ॥८०१॥

उद्यतासिविषाग्निश्च चापोद्यतकरस्तथा ।
आथर्वणेन हन्ता च पिशुनश्चैव राजनि ॥८०२॥

भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवं आद्यान्विजानीयात्सर्वानेवाततायिनः ॥८०३॥

यशोवृत्तहरान्पापानाहुर्धर्मार्थहारकान् ।
अनाक्षारितपूर्वो यस्त्वपराधे प्रवर्तते ।
प्राणद्रव्यापहारे च तं विद्यादाततायिनम् ॥८०४॥

नखिनां शृण्गिणां चैव दंष्ट्रिणां चाततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥८०५॥

गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातेन ।
अदुष्टां योषितं हत्वा हन्त्व्यो ब्राह्मणोऽपि हि ॥८०६॥

क्षतं भङ्गोपमर्दौ च कुर्याद्द्रव्येषु यो नरः ।
प्राप्नुयात्साहसं पूर्वं द्रव्यभाक्स्वाम्युदाहृतः ॥८०७॥

हरेद्भिन्द्याद्दहेद्वापि देवानां प्रतिमां यदि ।
तग्गृहं चैव यो भिन्द्यात्प्राप्नुयात्पूर्वसाहसम् ॥८०८॥

प्राकारं भेदयेद्यस्तु पातयेच्छातयेत्तथा ।
बध्नीयादम्भसो मार्गं प्राप्नुयात्पूर्वसाहसम् ॥८०९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP