संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथगृहेउष्णोदकेस्नानं

धर्मसिंधु - अथगृहेउष्णोदकेस्नानं

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथगृहेउष्णोदकेस्नानंतुशीतोदकेन तद्विधिश्च पात्रेशीतोदकंप्रक्षिप्यतदुपरिउष्णोदकेनापूर्य शंनोदेवी० ।

आपःपुनंतु० । द्रुपदादिवे० । ऋतंच० । आपोहिष्ठेतिपंचभिऋग्भिरभिमन्त्र्य इमंमेइत्यादिनातीर्थानि

स्मरनस्नायात गृहेस्नानेसंकल्प आचमनमघर्षणंतर्पणंचन अन्ते आचमनंमार्जनंचकार्यम

एवंस्नात्वावस्त्रेणपाणिनावाजलापनयनकृत्वाशुष्कंशुभ्रकार्पासवस्त्रंपरिघायस्नानार्द्रवस्त्रमूर्ध्वतउत्तारयेत

विकच्छोनुत्तरीयश्चनग्नशावस्त्रएवच । श्रौतस्मार्तेनेवकुर्यात द्विगुणवस्त्रोदग्धवस्त्रःस्यूतग्रथितवस्त्रःकाषायवस्त्रादयोदिगम्बरश्चनग्नाः

निष्पीडितंवस्त्रंनस्कन्धेक्षिपेत चतुर्गुणीकृत्यवस्त्रंगृहेऽधोदशंनद्यामूर्ध्वदशंस्थलेनिष्पीडयेत नतुत्रिगुणम

उत्तरीयंजीवत्पितृकजीवज्येष्ठभ्रातृकैर्नधार्यम प्रावारवस्त्रंतुसर्वैर्धार्यम इतिप्रातर्नित्यस्नानम । (मध्याह्नस्नानमपि नित्यमित्यन्ये ) ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP