संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथसंक्षेपतःस्नानविधिः

धर्मसिंधु - अथसंक्षेपतःस्नानविधिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसंक्षेपतःस्नानविधिः नद्यादौगत्वाशिखांबध्वाजानूर्ध्वजलेतिष्ठन्नन्यथातूपविशयचम्यममकायिकवाचिकमानसिकदोषः

निरसनपूर्वकंसर्वकर्मसुशुद्धिसिद्ध्यर्थंप्रातःस्नानंकरिष्ये इति संकल्प्यजलंनत्वाप्राङ्‍मुखः

प्रवाहाभिमुखोवातिरवगाह्याङ्गनिनिमृज्यस्नात्वाद्विराचम्यापोहिष्ठतिमार्जनंकृत्वाइमंमेगंगेइतित्रिर्जलमालोड्याघमर्शहणंत्रिरावृतेन

ऋतंचेतिसूक्तेन कात्यायनैद्रुपदेति ऋचाजलनिमग्नतयाकृत्वाप्लुत्याचमयजलतर्पणंकुर्यान्नवा तदित्थम

उपवीतीब्रह्मादयोयेदेवास्तान्देवांस्त० भुर्देवानित्यादि निवीतीकृष्णद्वैपायनादयोयेऋषयस्तानित्यादि

प्राचीनावीतीसोमःपितृमान्यभोङ्गिरस्वानग्निष्वात्तादयोयेपितरस्तानित्यादि एकनद्यांस्नानेअन्यांनदीन स्मरेत

अत्रतैत्त्रियादिभिस्तर्पणेऋष्यादीनांमान्तराण्युक्तानिसंक्षेपविधौतस्यतर्पणस्यकृताकृतत्वान्नोक्तानि ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP