संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अन्तःपटधारणाः

धर्मसिंधु - अन्तःपटधारणाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अन्तःपटधारणादिकन्यादानान्तकेचिदग्रिप्रतिष्ठापनोत्तरकुर्वंति

केचित्पूर्वाङ्गहोमोत्तरंकेचिदाज्यसंस्कारोत्तरमित्यनेकेपक्षास्तत्रस्वस्वगृह्यानुसारेणाचारानुसारेणचव्यवस्था

ततोवधूवराभिषेकः ततःकङ्‌कणबन्धनम अथाक्षतारोपणम वधूवराभ्यांअन्योन्यतिलककरणम मालाबन्धनम

अष्टपुत्रीकचुकीमाङ्गल्यतन्त्वादिदानम गणेशपूजा लङ्डुकबन्धनम उत्तरीयवस्त्रान्तग्रन्थियोजनम

लक्ष्म्यादिपूजादि इतिकन्यादानानुक्रमः प्रायोबव्हचानामन्येषांचयथा गृह्यंज्ञेयः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP