संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथकात्यायनानां

धर्मसिंधु - अथकात्यायनानां

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकात्यायनानां सायमस्तमितेहोमः प्रातःसूर्येऽनुदितेहोमः

तत्रप्रातरुपस्थानान्तासंध्याकृत्वाहोमान्तेगायत्रीजपादिसंध्यासमापनम

तत्रपूर्ववत्स्कल्पान्तेउपयमनान्कुशानादायसव्येकृत्वादक्षिणकरेणतिस्त्रःसमिधोग्नावाधाय

मणिकोदकेनपर्युक्ष्याग्निमर्चयित्वाग्नयेस्वाहाप्रजापतयेस्वाहेतिसायंदध्नातण्डुलैर्वाहुत्वाप्रातस्तथैवसूर्यायप्रजापतयेचजुहुयात

समास्त्वेत्यनुवाकेनसायमुपस्थानं प्रातस्तुविभ्राडित्यनुवाकेन अत्रदधिहोमादौसंस्त्रावप्राशनमाहुः

होमलोपेऽष्टोत्तरसहस्त्रगायत्रीजपः मुख्यकालातिक्रमेअनादिष्टहोमः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP