संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
नक्षत्रनिर्णयः

धर्मसिंधु - नक्षत्रनिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


मयूखेआर्द्रादिदशनक्षत्रेषुसूर्याधिष्ठितेषुविवाहमौञ्चादिकंवसिष्ठादिभिर्निषिद्धमित्युक्तम

नैतत्कौस्तुभसिन्ध्वादिग्रन्थेमार्तण्डादिज्योतिर्ग्रन्थेऽपीतिबहवःशिष्टाःआर्द्रादिप्रवेशदोषंनमन्यन्ते

अमावास्यानिषिद्धा रिक्ताष्टमीषष्ठ्योल्पफलाः अन्यास्तिथयोबहुफलाः शुक्लपक्षःश्रेष्ठः

कृष्णस्त्रयोदशीपर्यन्तो मध्यमः सोमबुधगुरुशुक्रबाराः शुभाः अन्येमध्यमाः

रोहिणीमृगमघास्तिस्रउत्तराहस्तस्वातीमूलानुराधारेवत्यः सर्वसंमतनक्षत्राणि

हरदत्तमतेचित्राश्रवणधनिष्ठाश्विन्यइत्गधिकानिचत्वारि तत्रापिखलग्रहयुतंनक्षत्रंवर्ज्यम्‍ ।

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP