संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथागस्त्याः

धर्मसिंधु - अथागस्त्याः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथागस्त्याः ॥ तेदश इध्मवाहाह १ सांभवाहाः २ सोमवाहाः ३ यज्ञवाहाः ४ दर्भवाहाः ५ सारवाहाः

६ अगस्तयः ७ पूर्णमासाः ८ हिमोदकाः ९ पाणिकाश्चेति १० इध्मवाहाः विशालाद्याः स्फालायनाः

इत्यादयः पंचाशदधिकाइध्मवाहास्तेशामागस्त्यदार्ढ्यच्युतेध्मवाहेतित्रयः आगस्त्येत्येकोवा

१ सांभवाहानामागस्त्यदार्ढ्यच्युत्सांभवाहेतित्रयः २ सोमवाहानां सोमवाहोंत्यः आद्यौपूर्वोक्तावेव

३ एवंयज्ञवाहानांयज्ञवाहोंत्यः ४ दर्भवाहानांदर्भवाहोंत्यः ५ सारवाहानांसारवाहोंत्यः

६ अगस्तीनामागस्त्यमाहेंद्रमायोभवेति ७ पूर्णमासानामागस्त्यपौर्णमासपारणेतित्रयः

८ हिमोदकानामागस्त्यहैमवर्चिहैमोदकेतित्रयः ९ पाणिकानामागस्त्यैपनायकपाइकेतित्रयः

१० अगस्तीनांसर्वेषामविवाहः सगोत्रत्वात्सप्रवरत्वाच्च इत्यगस्तयः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP