संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथकन्यारजोदोषनिर्णयः

धर्मसिंधु - अथकन्यारजोदोषनिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकन्यारजोदोषनिर्णयः विवाहात्पूर्वकन्यायारजोदर्शनेमातृपितृभ्रातृणानरकपातः

कन्यायाःवृषल्त्वंतद्भर्तुर्वृषलीपतित्वम् अत्रशुद्धिप्रकारः कन्यादाता

ऋतुसंख्ययागोदानानिएकंवागोदानंयथाशक्तिब्राह्मणभोजनंवा कृत्वाकन्यादानेयोग्योभवेत्

कन्यातूपवासत्रयान्तेगव्यपयःपानंकृत्वाविप्रकुमार्यैसरत्नभूषणंदत्त्वोद्वाहयोग्याभवति

वरश्चकुश्मांडहोमपूर्वकंतामुद्वहन्न दोशीस्यादिति

विवाहहोमकालेरजोदोषेतांस्नापयित्वायुञ्जानेतितैत्तिरीयमन्त्रेणप्रायश्चित्तंहुत्वाहोमतन्त्रंसमापयेत

यदातुदात्रभावाद्रजोदर्शनं तदाकन्यावर्षत्रयंप्रतीक्ष्यस्वयंवरंवृणुयात नात्रवरस्यापिदोषः

इतिकन्यारजोदोषनिर्णयः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP