संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथाग्निद्वयसंसर्गप्रयोगः

धर्मसिंधु - अथाग्निद्वयसंसर्गप्रयोगः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


देशकालौसंकीर्त्यममद्वाभ्यांभार्यासहनिष्पन्नगृह्याग्न्योस्ताभ्यांसहाधिकारसिद्धिद्वारा श्री०र्थ संसर्गकरिष्य

इतिसंकल्प्यस्वस्तिवाचनंकृत्वाउदगपवर्गस्थण्डिलेकृत्वादक्षिणेस्थण्डिलेज्येष्ठायागृह्याग्निमुत्तरेकनिष्ठायाः

गृह्याग्निप्रतिष्ठाप्यप्रथमाग्नौज्येष्ठपत्‍न्यान्वारब्धोऽन्वाधानंकुर्यात

अग्निद्वयसंसर्गार्थेप्रथमाग्रिहोमकर्मणिदेवतापरिग्रहार्थमन्वाधानंकरिष्ये

चक्षुषीआज्येनेत्यन्तेअग्निवभिराज्याहुतिभिःशेषेणेत्यादि अग्निमीळेइतिनवानांमधुच्छन्दोग्निर्गायत्री

अग्निद्वयसंसर्गार्थप्रथमाग्नौप्रधानाज्यहोमे वि० अग्निमीळेइत्यादि नवभिऋग्भिःप्रत्यृचंस्रुवेणनवाज्याहुतीर्जुहूयात

अग्नय इदमितिसर्वत्रत्यागः होमशेषंसमाप्य अयंतेयोनिरितिमन्त्रेणज्येष्ठाग्निसमिधिसमारोप्यप्रत्यवरोहेति

मन्त्रेणतंद्वितीयाग्नौप्रत्यवरोह्यध्यात्वापत्‍नीद्वयान्वारब्धोऽन्वाधानंकुर्यात

अग्निद्वयसंसर्गार्थेप्रथमसंसष्टद्वितीयाग्नौविहितहोमेदेवतापरिग्रहार्थमन्वाधानंकरिष्ये

आज्यभागान्तेअग्निप्रधानंषड्वारमाज्येनशेषेणत्यादि प्रोक्षणीकुशानदर्वीसुवौप्रणीताज्यपात्रेइध्माबर्हिषीत्यष्टौपात्राणि

सुचिचतुर्गृहीतमाज्यंगृहीत्वा पत्नीद्वयान्वारब्धोजुहुयात अग्नावग्निरित्यस्यहिरण्यगर्भोग्निरष्टी

अग्निद्वयसंसर्गार्थेसंसृष्टाग्नौ प्रधानाज्यहोमेविनि० अग्नावग्निश्चरतिप्रविष्टऋषीणांपुत्रोअधिराजएषः ।

तस्मैजुहोमिहविषाघृतेनमादेवानांमोमुहद्भागधेयंस्वाहा अग्न्य इदं० ।

एवमग्रेपि आज्यस्यसुचिचतुर्ग्रहणंविनियोगस्त्यागश्च अग्निनाग्निर्मेधातिथिःकाण्वोग्निर्गायत्री अग्निनाग्निःसमिध्यते० ।

अस्तीदमितितिसृणांविश्वामित्रोग्निरनुष्टुप अन्त्येत्रिष्तुभो अस्तीदमधि० । अरण्यो० । उत्तानायाम० ।

पाहिनोअग्नइत्यस्यभर्गःप्रगाथोग्निर्बृहती पाहिनो० भिर्वसोस्वाहा । होमशेषंसमाप्याहिताग्नयेगोयुग्मंदत्त्वाविप्रानभोजयेत

इत्यग्निद्वयसंसर्गप्रयोगः पत्‍न्योरेकायदि मृतादग्धावेनैवतापुनः । आदधीतान्ययासार्धमाघानविधिनागृही ॥१॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP