संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
संध्याप्रयोगोबव्हचानाम्‌

धर्मसिंधु - संध्याप्रयोगोबव्हचानाम्‌

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसंक्षेपतःसंध्याप्रयोगोबव्हचानाम्‌ दर्भद्वयकृतेपवित्रेग्रन्थियुतेग्रन्थिरहितेवाहस्तयोर्धृत्वाद्विराचम्यप्राणायामंकुर्यात

प्रणवस्यपरब्रह्मऋषिःअप्रमात्मादेवतादैवीगायत्रीच्छन्दःसप्तानांव्याह्रतीनांविश्वामित्रजमदग्निभरद्वाजगौतमातरिवसिष्ठकश्यपा

ऋषयः अग्निवाय्वादित्यबृहस्पतिवरुणेंद्रविश्वेदेवादेवताः गायत्र्युष्णिगनुष्टपबृहतीपङ्क्तित्रिष्टुपजगत्यश्छन्दांसि

गायत्र्याविश्वामित्रऋषिःसवितादेवतागायत्रीच्छन्दः गायत्रीशिरसःप्रजापतिऋषिःब्रह्माग्निवाय्वादित्यादेवताःयजुश्छ्न्द्रः

प्राणायामेविनियोगाः सर्वाङ्गुलीभिस्तर्जनीमध्यमाभिन्नाभिर्वानासांधृत्वादक्षिणेनवायुमाकृष्यरोधयेत

ओंभूः ओंभुवः औस्वः ओंमहः ओंजनः ओंतपः ओंसत्यम ओंतत्सवितुर्वरेण्यं० यात ओंआपोज्योती

रसोमृतंब्रह्मभूर्भुवःसुवरोम इतिसप्रणवसप्तव्याह्रतिगायत्रीशिरस्त्रीःपठित्वा

वामनासयावायुंविसृजोदितिप्राणायामःसर्वशाखासाधारणःममोपात्तदुरितक्षयद्वाराश्रिपरमेश्वरप्रीत्यर्थप्रातःसंध्यामुपासिष्ये

आपोहिष्ठेतितृचस्याम्बरीषः सिन्धुद्विप आपोगायत्रीमार्जनेविनि०

नद्यादौतीर्थस्थंताम्रमृन्मयादिभूमिष्ठपात्रस्थंवावामकरस्थंवाजलंदर्भादिनादायमार्जनसर्वत्र नतुधाराच्युतजलेन ।

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP