संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथवाग्दानादिविचारः

धर्मसिंधु - अथवाग्दानादिविचारः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथवाग्दानादिविचारः विवाहनक्षत्रादियुतेसुदिनेवरस्यपित्रादिःकन्यागृहंगत्वा कन्यापूजनंकरिष्ये

तदङ्गत्वेनगणपतिपूजनंवरूणपूजनंचकरिष्य इतिसंकल्पयेत कन्यापितातुकरिष्यमाणकन्यादानाङ्गभूतंवाग्दानंकरिष्ये

तदङ्गगणपतिपूजनंवरुणपूजनंचकरिष्येइतिसंकल्पयेत अवशिष्टप्रयोगोन्यत्रज्ञेयः

अथविवाहदिनेतत्पूर्वदिनेवावध्वाहरिद्रातैलादिनामङ्गलास्नानंकारयित्वातच्छेषहरिद्रादिनावरस्यमङ्गलस्नानंकारणीयमित्याचारः ।

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP