संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथविवाहहोमः

धर्मसिंधु - अथविवाहहोमः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


वधुवरौपूर्वोक्तलक्षणांवेदीमन्त्रघोषेणारुह्यवरःस्वासनेउपविश्यवधूंदक्षिणत उपवेश्यदेशकालौसंकीर्त्य

प्रतिगृहीतायामास्यांवध्वांभार्यात्वसिद्धयेविवाहहोमंकरिष्ये इतिसंकल्प्ययथागृह्यं विवाहहोमंकुर्यात ।

एतदादिविवाहाग्निरक्षेत रक्षितोग्निश्चतुर्थीकर्मपर्यन्तंगृहप्रवेशनीयहोमात्पूर्वमनुगतश्चेद्विवाहहोमःपुनःकार्यः

गृहप्रवेशनीयोत्तरंगतौहोमद्वयमपिपुनः कायम

केचित्तुद्वादशरात्रपर्यन्तंवृत्त्युक्तायाश्चेत्याज्याहुतेःसार्वत्रिकत्वमाश्रित्यात्रापिअयाश्चेत्याहुतिमेवाहुः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP