संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथभस्मत्रिपुण्ड्रः

धर्मसिंधु - अथभस्मत्रिपुण्ड्रः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथभस्मत्रिपुण्ड्रः श्राद्धेयज्ञेजपेहोमेवैश्वदेवेसुरार्चने । भस्मत्रिपुण्ड्रैःपूतात्मामृत्युंजयति मानवः

भस्मगृहीत्वाअग्निरितिभस्मवायुरितिभस्मजलमितिभस्मस्थलमितिभस्मव्योमेतिभस्मसर्व

हवाइदंभस्ममनएतानिचक्षूंषिभस्मानीतिमन्त्रेणाभिमन्त्र्यजलमिश्रितेन मध्यमाङ्गुलित्रयगृही

तेनललाटह्रदयनाभिगलांसबाहुसंधिपृष्ठशिरः स्थानेषुशिवमन्त्रेणनारायणाष्टाक्षरेणवागायत्र्यावाप्रणवेनवात्रिपुण्ड्रान्कुर्यात ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP