संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथ कश्यपाः

धर्मसिंधु - अथ कश्यपाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथ कश्यपाः ॥ तेत्रयः निध्रुवाः रेभाः शंडिलाश्चेति तत्र निध्रुवाःकश्यपाः अष्टांगिरसः

इत्यादयश्चत्वारिंशदधिकशतावरानिधुवास्तेषांकाश्यपावत्सारनैध्रुवेतित्रयः

निर्णयसिंधौतुनिध्रुवगणौत्तरंकश्यपगुनमुक्त्वाकश्यपानांकाश्यपावत्सारासितेतिहिप्रवरत्रयमुक्तं

अत्र शिष्टाचारोपिदृश्यते १ रेभाणांकाश्यपावत्साररैभ्येतित्रयः २ शंडिलाः कोहलाः उदमेधाइत्यादयः

षष्ट्यवराः शंडिलास्तेषांकाश्यपावत्सारशांडिल्येतित्रयः अंत्यस्थानेदेवलोवाअसितोवा काश्यपासितदेवलेतिवा

अंत्ययोर्व्यत्ययोवा देवलासितेतिद्वौवा एषांकश्यपानांपरस्परमविवाहः सगोत्रवात्सप्रवरत्वाच्च ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP