संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथविवाहाङमण्डपादिविचारः

धर्मसिंधु - अथविवाहाङमण्डपादिविचारः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथविवाहाङमण्डपादिविचारः मण्दपनिर्माणद्यङ्गजातमङ्गिनो विवाहादेरुक्तनक्षत्रादौकार्यम६

कण्डनदलनयवारकमण्डपमृद्वेदिवर्णकद्यखिलम्‍ ।

तत्संबन्धिगतागतमृक्षैवैवाहिकेकुर्यात १ इत्युक्तेः यवारकंचिकसाइतिभाशायाम्‍ एवंहरिद्रादिषुअङ्गेषुचन्द्रबलंनापेक्ष्यम

विवाहाङ्गविवाहात्प्राक्तृतीयषष्ठनवमदिनेषुनकार्यम्‍ तत्रमन्डपः षोडशद्वादशदशाष्टान्यतमसंख्यहस्तश्चतुर्द्वारःकार्यः

मण्डपेचतुर्वरकरांपञ्चवधूक्रांवावेदीचतुरस्त्रांसोपानयुतांप्राक्प्रवणांरम्भास्तंभादिभिह्सर्वतःशुशोभितांगृहनिर्गमाद्वामभागेकुर्यात ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP