संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
कूश्माण्डहोमः

धर्मसिंधु - कूश्माण्डहोमः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


कूश्माण्डहोमादिनाशुद्धिपूर्वकंसूतकमृतकयोर्मध्येआरब्धेविवाहादौविप्राणांपूर्वसंकल्पितान्नभोजनेदोषोन

पाकपरिवेषणादिकमपिसूतकिभिः कार्यं होमादिविधिनाशुद्धिसंपादनादितिकौस्तुभेस्थितम् नैतद्युक्तं

लोकविद्विष्टत्वादतः परगोत्रैरेवान्नदानंयुक्तंभाति नान्दीश्राधोत्तरंसूतकमृतकयोः

पाप्तौपूर्वमन्नसंकल्पाभावेपिविवाहोत्तरकालसंकल्पितान्नभोजनंविप्रैकार्यम् अत्रापि

परैरन्नंप्रदातव्यंभोक्तव्यंचद्विजोत्तमैरितिसर्वसंमतम परैरसगोत्रैरितिसिन्धुमयूकादौव्याख्यानात्

पूर्वसंकल्पितान्नस्यापिभोजनसमयेसूतकप्राप्तौभोक्तृर्भुक्तशेषंत्यक्त्वापरगृहोदकैराचन्ततादिविधेयम पाकशेषः

सूतकिभिर्भोक्तव्यः भुञ्जोनेषुचविप्रेषुत्वन्तरामृतसूतके ।

अन्यगेहोदकाचान्ताइतिस्मृतेः नान्दीश्राद्धोत्तरंभोजनादन्यकालेसूतकप्राप्तौसूतकिगृहेभोक्तव्यम्

भुञ्जानेषुसूतकप्राप्तौभोक्तभिः पात्रस्थमप्यन्नंत्याज्यमितिवाचानिकएवविशेषः नहिवचनस्यातिभारइतिन्यायात

ममतुभुञ्जानेष्वितिवाक्यामारब्धानारब्धसर्वकर्मसुअसंकल्पितान्नविषयमितिभाति

इतिविवाहादौरजोदोषसूतकप्राप्तिनिर्णयः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP