संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
गौरीहरपूजाः

धर्मसिंधु - गौरीहरपूजाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकन्यादातावरगृहंगतः करिष्यमाणकन्याविवाहाङ्‌गत्वेनवरस्यसीमान्तपूजांकरिष्य

इतिसंकल्प्यगणेशवरूणौसंपूज्यवरंपादप्रक्षालनवस्त्रगन्धपुष्पनीरांजनैःसंपूज्ययथाचारंदुग्धादिप्राशयेत्‍

ततोवरामङ्गलघोषैर्वाहनारूढोवधूगृहंगच्छेत वरपितावधूंवस्त्रादिनापूजयेदितियथाचारम

लग्नदिनेकन्यापिताकन्यावाअन्योन्यालिंगितगौरीहरयोःप्रतिमांसुवर्णरौप्या दिनिर्मितांकात्यायनीमहालक्ष्मीशचीभिःसहपूजयेत

तत्रकोणचतुष्टयस्थापितकलशश्रेणीनांमध्ये उपलयुतदृषदिवस्त्रेवातण्डुलपूर्णेगौरीहरौमन्त्रेणपूजयेत

तत्र सिंहासनस्थांदेवेशीसिंर्वालकारसंयुताम्‍ पीतांबरधरंदेवचन्द्रार्धकृतशेखरम १ करेणाधःसुधापूर्णकलशंदक्षिणेनतु ।

वरदंचाभयंवामेनाश्लिष्यचतनुप्रियाम २ इतिध्यानमन्त्रः गौरीहरमहेशानसर्वमंगलदायक ।

पूजांगृहाणदेवेशसर्वदामगलंकुरू १ इतिपूजामन्त्रः कन्यादेहप्रमाणेनसप्तविंशतितन्तुभिः

कृतयावर्तिकयादीपंप्रज्वाल्यसुवासिनीब्राह्मणानभोजयेत इतिगौरीहरपूजा ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP