संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथअत्रयः

धर्मसिंधु - अथअत्रयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथअत्रयः तेचत्वारः अत्रयः गविष्ठिरा वाद्भुतकाः मुद्गलाश्चेति अत्रयो भूरयः छान्दय

इत्यादयश्चतुर्नवत्यधिकाअत्रयस्तेषामात्रेयार्चनानसश्यावाश्चेतित्रयः १ गविष्ठिराः दक्षयः

भलन्दनाइत्यादयश्चतुर्विंशत्यधिकागविष्ठिरास्तेषामात्रेयार्चाननसगाविष्ठिरेतित्रयः

आत्रेयगाविष्ठिरपौर्वातिथेतिवा २ वाद्भुतकानामात्रेयार्चनानसवाद्भुतकेतित्रयः ३ मुद्गलाः शालिसंधयः अर्णवाः

इत्यादयोदशावरामुद्गलास्तेषमात्रेयार्चनानसपौर्वातिथेतित्रयः

४ क्वचितअतिथयोवामरथ्याःसुमंगलाबीजवापधनञ्जयाश्चेतिपञ्चगणाअधिकाः

तत्राद्यचतुर्णामात्रेयार्चनानसातिथेतित्रयः आत्रेयार्चनानसगाविष्ठिरेतिवा सुमंगलानामत्रिसुमंगलश्यावाश्वेतिवा

धनञ्जयानामात्रेयार्चनानसधानञ्जयेतिवालेयाः कौन्देयाः शौश्रेयाः वामरथ्याः इत्यादयः

अत्रेःपुत्रिकापुत्रास्तेषामात्रेयवामरथ्यपौत्रिकेतित्रयः

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP