संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथवधूवरयोर्गुरुरविबलम्

धर्मसिंधु - अथवधूवरयोर्गुरुरविबलम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथवधूवरयोर्गुरुरविबलम् मुख्यंगुरुबलंवध्वावरस्येष्टंरवेर्बलम् ।

द्विपञ्चसप्तनवैकादशस्थोगुरुः कन्यायाःशुभः जन्मतृतीयषष्ठदशस्थानेशुपूजाहोमात्मकशांत्या शुभः

चतुर्थाष्तमद्वाद्शशानेषुदुष्टफलः कर्कधनुर्मीनगश्चतुर्थादिस्थानेपिनदुष्टः संकटे

चतुर्थद्वादशस्थोद्विवारमष्टमस्त्रिंवारंहोमादिरूपपूजयार्चितःशुभः

वरराशेस्त्रिषट्‌दशैकादशस्थानेरविःशुभःअन्यत्रग्रहमखोक्तपूजयाशुभः गुरुपूजाप्रकारउपनयनप्रकरणेउक्तः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP