संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
ऐरिणीदानम्‌

धर्मसिंधु - ऐरिणीदानम्‌

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथचतुर्थदिवसेऐरिणीदानम । तच्चवधूपितृभ्यामुपोषिताभ्यामुपोषितायैवरमात्रेकार्यम

वरमातूरजोदोषेतस्याःशुद्धिप्रतीक्षाकरणासंभवेमनसापात्रमुद्दिश्येतिरीत्यातांमनसोहिश्यैरिणीदानम्‍

वधूवरमात्रोर्विवाहोत्तरंदेवकोत्थापनात्प्राकरजोदोषेपूर्वोक्तांशान्तिकृत्वाशुद्ध्यन्तेसंकटेशुद्धेःप्रागपिदेवकोत्थपनंकार्यम्‍

मातुलादेःकर्त्रन्तरस्यपत्‍न्यारजासिमौञ्जीप्रकरणेउक्तम एवंविवाहोत्तरमाशौचपाते चतुर्थीकर्मपर्यन्तप्राप्तकर्मकरणे

दातुर्वरस्यकन्यायाश्चनाशौचम आशौचान्तेदेवकोत्थापनम असंभवेआशौचमध्ये एवदेवकोत्थापनंकृत्वा

आशौचंकार्यम विवाहात्पूर्वमाशौचरजोदोषयोस्तुप्रागुक्तम चतुर्थीकर्महोमः कौस्तुभेउक्तः एतंकेचित ऋकशाखिनोनकुर्वन्ति

मण्डपोद्वासनदिननिर्णयोमण्डपपोद्वासनपर्यन्तंकर्तव्याकर्तव्यनिर्णयश्चोपनयनप्रकरणेउक्तस्तत्रैवद्रष्टव्यः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP