संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथकन्यादातुक्रमः

धर्मसिंधु - अथकन्यादातुक्रमः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पितापितामहोभ्रातापितृकुलस्थः पितृव्यादिर्मातृकुलस्थो मातामहमातुलादिः सर्वाभावेजननीत्येवंपूर्वाभावेपरः परः

भ्रातृणामुपनीतानामेवाधिकारः अनुपनीतभ्रातुर्मात्रादेश्चसत्वेमात्रादेरेवाधिकारोनत्वनपनीतभ्रातुः

सर्वाभावे कन्यास्वयंवरंवृणुयात कन्यास्वयंवरेमातृर्दातृत्वेचताभ्यामेवनान्दीश्राद्धंकार्यम्

तत्रमाताकन्यावास्वयंप्रधानसंकल्पमात्रंकृत्वान्यदब्राह्मनद्वराकारयेत वरस्तुसंस्कृतभ्रात्राद्यभावेस्वयमेवनान्दीश्राद्धं

कुर्यान्नमाता उपनयनेनकर्माधिकारस्यजातत्वात् द्वितीयादिविवाहेवरःस्वयमेवनांदीश्राद्धंकुर्यात

परकीयकन्यादानेविशेषः आत्मीकृत्यसुवर्णेनपरकीयांतुकन्यकाम् ।

धर्मेणविधिनादानमसगोत्रेपियुज्यते १ इतिदातृनिर्णये वरवध्वोरपिनांदीकतृत्वनिर्णयः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP