संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीकण्ठतनय श्रीश श्रीकर ...

श्री गणपतिवेदपादस्तवः - श्रीकण्ठतनय श्रीश श्रीकर ...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


श्रीकण्ठतनय श्रीश श्रीकर श्रीजलार्चित ।
श्री विनायक सर्वेश श्रियं वासय मे कुले ॥१॥
गजानन गणाधीश द्विजराजविभूषित ।
भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते ॥२॥
गणाधीशाय नमते ऋणाटविकुठारिणे ।
घृणापालितलोकाय वनानां पतये नमः ॥३॥
धीप्रदाय नमस्तुभ्यं ईप्सितार्थप्रदायिने ।
दीप्तभूषणभूषाय दिशां च पतये नमः ॥४॥
पञ्चब्रह्मस्वरूपाय पञ्चपातकहारिणे ।
पञ्चतत्त्वात्मने तुभ्यं पशूनां पतये नमः ॥५॥
तटित्कोटिप्रतीकाश तनवे विश्वसाक्षिणे ।
तपःस्वाध्यायिने तुभ्यं सेनानिभ्यश्च वो नमः ॥६॥
एकाक्षरस्वरूपाय एकदन्ताय वेधसे ।
नैकरूपाय महते मुष्णतां पतये नमः ॥७॥
नगजावरपुत्राय खगराजार्चिताय च ।
सुगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥८॥
महापातकसंघातैः महाऋणभयात्सदा ।
त्वदीयकृपया देव सर्वानव यजामहे ॥९॥
नवरत्नमयीं मालां नवाक्षरसमन्वितां
भक्त्या पठन्ति ये नित्यं तेषां तुष्येत्गणाधिपः ॥१०॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP