संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
देवीस्तुतिः ।

स्तुतिः - देवीस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्मकरकुण्डलहारभूषाम् ॥

दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां रक्तोत्पलाभचरणां महती परेशाम् ॥१॥

प्रातर्नमामि महिषासुरचण्डमुण्डशुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ॥

ब्रह्मेन्द्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपपाम् ॥२॥

प्रातर्भजामि भवतामभिलाषदात्री धात्री समस्तजगता दुरितापहंत्रीम् ॥

संसारबन्धनविमोचनहेतुभुतां मायां परां समधिगम्य परस्य विष्णोः ॥३॥

श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठेन्नरः ॥

सर्वान् कामानवाप्नोति विष्णुलोके महीयते ॥४॥

इति देवीस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP