संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
पुण्यजनस्तुतिः ।

स्तुतिः - पुण्यजनस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ॥

पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥१॥

अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः ॥

कृपः परशुरामश्च सप्तैते चिरजीविनः ॥२॥

सप्तैतान्संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ॥

जीवेद्वर्षशतं सोऽपि सर्वव्याधिविवर्जितः ॥३॥

अहल्या द्रौपदी सीता तारा मन्दोदरी तथा ॥

पंचकन्याः स्मरेन्नित्यं महापातकनाशनम् ॥४॥

अविमुक्तचरणयुगुलं दक्शिणमूर्तेश्च कुक्कुटचतुष्कम् ॥

स्मरणं वाराणस्या निहन्ति दुःस्वप्नमशकुनं च ॥५॥

इति पुण्यजनस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP