संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
सुदर्शनचक्रस्तुतिः ।

स्तुतिः - सुदर्शनचक्रस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


दृष्टस्य यस्य हरिणा रणमूर्ध्नि व्यूतिरुद्‌भूतदुःसहमहःप्रसराः समन्तात् ।

तल्लोचनस्थितिरविप्रतिबिम्बगर्भेवाभाति चक्रमरिचक्रनुदेऽस्तु तद्वः ॥१॥

उद्‌वृत्तदैत्यपृतनापतिकण्ठछेदोच्छलद्वहच्छोणितशोणधारम् ।

चक्रं क्रियादभिमतानि हरेरुदारदिग्दाहदारुणनभःश्रियमुद्वहद्वः ॥२॥

इति सुदर्शनचक्रस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP