संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
किं नाहं पुत्रस्तव मातुः ...

श्रीवाणीप्रश्नमालास्तुतिः - किं नाहं पुत्रस्तव मातुः ...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतॊऽस्य ।
किं मां दूरीकुरुषॆ देवि गिरां ब्रूहि कारणं तत्र ॥१॥
किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वं ।
औरसतनयं मां तव कस्माद्दूरीकरोषि वद वाणि ॥२॥
आनीय दूरतॊ मां मातस्त्वत्पादसविधमतिकृपया ।
परिपाल्य च सुचिरं मां कस्माद्दूरीकरोषि वद वाणि ॥३॥
अतिपरिचयादवज्ञा प्रभवेत्पुत्रेषु किं सवित्रीणां ।
नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरोषि वद वाणि ॥४॥
कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदे तरसा ।
नाहं सकृदपि नन्ता कस्माद्दूरीकरोषि वद वाणि ॥५॥
गुरुरूपेणाबाल्यात्सॊढ्वा मन्तूंश्च मत्कृतान्विविधान् ।
परिरक्ष्य करुणया मां कस्माद्दूरीकरोषि वद वाणि ॥६॥
जगतां पालनमनिशं कुर्वन्त्यास्ते भवेत्कियान्भारः ।
अहमम्ब दीनवर्यः कस्माद्दूरीकरोषि वद वाणि ॥७॥
पापान्निवार्य सरणौ विमलायां मे प्रवर्तने तरसा ।
कर्तव्ये सति कृपया कस्माद्दूरीकरोषि वद वाणि ॥८॥
यद्यप्यन्यानन्यान्देवानाराधयामि न त्वं ते ।
सर्वात्मिकेति चपलः कस्माद्दूरीकरोषि वद वाणि ॥९॥
यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तं ।
पात्रमहेतुकदयायाः कस्माद्दूरीकरोषि वद वाणि ॥१०॥
तव सद्मनि गुरुसदने विद्यातीर्थालये च बहुसुखतः ।
खॆलां कुर्वन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥११॥
त्वत्क्षॆत्रनिकटराजन्नरसिंहाख्याचलेन्द्र शृङ्गाग्रे ।
स्वैरविहारकृतं मां कस्माद्दूरीकरोषि वद वाणि ॥१२॥
त्वत्पादपूततुङ्गातीरे विजने वने चरन्तं मां ।
अनुघस्रं मॊदभरात् कस्माद्दूरीकरोषि वद वाणि ॥१३॥
तुङ्गातीरे दिनकरनिवेशनिकटस्थले विपुले ।
ध्यायन्तं परतत्वं कस्माद्दूरीकरोषि वद वाणि ॥१४॥
तुङ्गातीरे रघुवरमन्दिरपुरतः सुदीर्घपाषाणॆ ।
कुतुकाद्विहरन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥१५॥
जातु च नरसिंहपुरे तुङ्गातीरे सुसैकते मॊदात् ।
विहृतिं कुर्वाणं मां कस्माद्दूरीकरोषि वद वाणि ॥१६॥
यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमॊदात् ।
कुहचित्तुङ्गातीरे कस्माद्दूरीकरोषि वद वाणि ॥१७॥
शङ्करभगवत्पादप्रणीतचूडामणिं विवेकादिम् ।
शृण्वन्तं नृहरिवनेकस्माद्दूरीकरोषि वद वाणि ॥१८॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP