संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
कमलनयनस्तुतिः ।

स्तुतिः - कमलनयनस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


श्रीधाम्नि दुग्धोदपुण्डरीके यश्चंचरीकद्युतिमातनोति ॥

नीलोत्पलश्यामलदेहकातिः स वोऽस्तु भूत्यै भगवान् मुकुन्दः ॥१॥

वक्षस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य ॥

श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहेम्नः कषपट्टिकेव ॥२॥

वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिंदुः ॥

तवारविंदाक्ष पदारविंदं वंदे चतुर्वर्गचतुष्पदं तत् ॥३॥

जयत्युपेंद्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया ॥

दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्तपाटलम् ॥४॥

पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य ॥

व्यक्तानुरागमिव खेलदनङ्गखेदस्वेदाम्बुपूर्मनुपूरयतु प्रियं वः ॥५॥

इति कमलनयनस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP