संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीश्रीनाथस्तुतिः ।

स्तुतिः - श्रीश्रीनाथस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


गुञ्जापुञ्जाभरणनिचयं चन्द्रकालीकिरिटं गोत्रं वेत्रं करकमलयोः पूजितं चित्रवस्त्रम् ।

मध्ये पीतं वसनमपरं किंकिणीं वक्रवेणीं नासायुक्तां दधति स मुदे तेऽस्तु गोवर्धननेन्द्रः ॥१॥

इति श्रीश्रीनाथस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP