संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीमान् वेङ्कटनाथार्यः क...

श्री गोदास्तुतिः - श्रीमान् वेङ्कटनाथार्यः क...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
श्री विष्णुचित्तकुलनन्दनकल्पवल्लीं
श्रीरङ्गराजहरिचन्दनयोगदृश्याम् ।
साक्षात् क्षमां करुणया कमलामिवान्यां
गोदामनन्यशरणः शरणं प्रपद्ये ॥१॥
वैदेशिकः श्रुतिगिरामपि भूयसीनां ।
वर्णेषु माति महिमा न हि मादृशां ते ।
इत्थं विदन्तमपि मां सहसैव गोदे ।
मौनन्द्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥२॥
त्वत्प्रेयसः श्रवणयोरमृतायमानां ।
तुल्यां त्वदीय मणिनूपुर शिञ्जितानाम् ।
गोदे त्वमेव जननि त्वदभिष्टवार्हां ।
वाचं प्रसन्नमधुरां मम संविधेहि ॥३॥
किष्णान्वयेन दधतीं यमुनानुभावं
तीर्थैर्यथावदवगाह्य सरस्वतीं ते ।
गोदे विकस्वरधियां भवती कटाक्षात्
वाचः स्फुरन्ति मकरन्दमुचः कवीनाम् ॥४॥
अस्मादृशामपकृतौ चिरदीक्षितानां ।
अह्नाय देवि दयते यदसौ मुकुन्दः ।
तन्निश्चितं नियमितस्तव मौलिदाम्ना ।
तन्त्रीनिनादमधुरश्च गिरां निगुम्भैः ॥५॥
शोणाऽधरेऽपि कुचयोरपि तुङ्गभद्रा ।
वाचां प्रवाहनिवहेऽपि सरस्वती त्वम् ।
अप्राकृतैरपि रसैर्विरजा स्वभावात्
गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥६॥
वल्मीकतः श्रवणतो वसुधात्मनस्ते
जातो बभूव स मुनिः कविसार्वभौमः ।
गोदे किमद्भुतमिदं यदमी स्वदन्ते
वक्त्रारविन्द मकरन्द निभाः प्रबन्धाः ॥७॥
भोक्तुं तव प्रियतमं भवतीव गोदे
भक्तिं निजां प्रणयभावनया गृणन्तः ।
उच्चावचैः विरहसङ्गमजैरुदन्तैः
शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥८॥
मातः समुत्थितवतीमधिविष्णुचित्तं
विश्वोपजीव्यममृतं वचसा दुहानां ।
तापच्छिदं हिमरुचेरिव मूर्तिमन्यां
सन्तः पयोधि दुहितुः सहजां विदुस्त्वाम् ॥९॥
तातस्तु ते मधुभिदः स्तुतिलेश वश्यात्
कर्णामृतैः स्तुतिशतैरनवाप्त पूर्वम् ।
त्वन्मौलिगन्धसुभगामुपहृत्य मालां
लेभे महत्तरपदानुगुणं प्रसादम् ॥१०॥
दिक् दक्षिणापि परिपक्त्रिम पुण्यलभ्यात्
सर्वोत्तरा भवति देवि तवावतारात् ।
यत्रैव रङ्गपतिना बहुमानपूर्वं
निद्रालुनाऽपि नियतं निहिताः कटाक्षाः ॥११॥
प्रायेण देवि भवती व्यपदेशयोगात्
गोदावरी जगदिदं पयसा पुनीते ।
यस्यां समेत्य समयेषु चिरं निवासात्
भागीरथी प्रभृतयोऽपि भवन्ति पुण्याः ॥१२॥
नागेशयः सुतनु पक्षिरथः कथं ते
जातः स्वयंवरपतिः पुरुषः पुराणः ।
एवं विधाः समुचितं प्रणयं भवत्याः
सन्दर्शयन्ति परिहासगिरः सखीनाम् ॥१३॥
त्वद्भुक्तमाल्यसुरभीकृतचारुमौलेः
हित्वा भुजान्तरगतामपि वैजयन्तीम् ।
पत्युस्तवेश्वरि मिथः प्रतिघातलोलाः
बर्हातपत्ररुचिमारचयन्ति भृङ्गाः ॥१४॥
आमोदवत्यपि सदा हृदयंगमाऽपि
रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि
मौलिस्रजा तव मुकुन्दकिरीटभाजा
गोदे भवत्यधरिता खलु वैजयन्ती ॥१५॥
त्वन्मौलि दामनि विभोः शिरसा गृहीते
स्वच्छन्दकल्पित सपीति रसप्रमोदाः ।
मञ्जुस्वनाः मधुलिहो विदधुः स्वयं ते
स्वायंवरं कमपि मङलतूर्यघोषम् ॥१६॥
विश्वायमान रजसा कमलेन नाभौ
वक्षःस्थले च कमला स्तनचन्दनेन ।
आमोदितोऽपि निगमैर्विभुरङ्घ्रियुग्मे
धत्तेनतेन शिरसा तव मौलिमालाम् ॥१७॥
चूडापदेन परिगृह्य तवोत्तरीयं
मालामपि त्वदलकैरधिवास्य दत्ताम् ।
प्रायेण रङ्गपतिरेष बिभर्ति गोदे
सौभाग्यसंपदभिषेकमहाधिकारम् ॥१८॥
तुङ्गैरकृत्रिमगिरः स्वयमुत्तमाङ्गैः
यं सर्वगन्ध इति सादरमुद्वहन्ति ।
आमोदमन्यमधिगच्छति मालिकाभिः
सोऽपि त्वदीय कुटिलालकवासिताभिः ॥१९॥
धन्ये समस्तजगतां पितुरुत्तमाङ्गे
त्वन्मौलिमाल्यभर संभरणेन भूयः ।
इन्दीवरस्रजमिवादधति त्वदीया-
न्याकेकराणि बहुमान विलोकितानि ॥२०॥
रङ्गेश्वरस्य तव च प्रणयानुबन्धात्
अन्योन्यमाल्यपरिवृत्तिमभिष्टुवन्तः ।
वाचालयन्ति वसुधे रसिकास्त्रिलोकीं
न्यूनाधिकत्व समता विषयैर्विवादैः ॥२१॥
दूर्वादलप्रतिमया तव देहकान्त्या
गोरोचना रुचिरया च रुचेन्दिरायाः ।
आसीदनुज्झितशिखावलकण्ठशोभं
माङ्गल्यदं प्रणमतां मधुवैरिगात्रम् ॥२२॥
अर्च्यं समर्च्य नियमैर्निगमप्रसूनैः
नाथं त्वया कमलया च समेयिवांसम् ।
मातश्चिरं निरविशन्निजमादिराज्यं
मान्या मनुप्रभृतयोऽपि महीक्षीतस्ते ॥२३॥
आर्द्रापराधिनि जनेऽप्यभिरक्षणर्थं
रङ्गेश्वरस्य रमया विनिवेद्यमाने ।
पार्श्वे परत्र भवती यदि तत्र नासीत्
प्रायेण देवि वदनं परिवर्त्तितं स्यात् ॥२४॥
गोदे गुणैरपनयन् प्रणतापराधान्
भ्रूक्षेप एव तव भोग रसानुकूलः ।
कर्मानुबन्धि फलदानरतस्य भर्तुः
स्वातन्त्र्य दुर्व्यसन मर्मभिदा निदानम् ॥२५॥
रङ्गे तटिद्गुणवतो रमयैव गोदे
कृष्णाम्बुदस्य घटितां कृपया स्ववृष्ट्या ।
दौर्गत्यदुर्विषविनाश सुधानदीं त्वां
सन्तः प्रपद्य शमयन्त्यचिरेण तापान् ॥२६॥
जातापराधमपि मामनुकम्प्य गोदे
गोप्त्री यदि त्वमसि युक्तमिदं भवत्या ।
वात्सल्यनिर्भरतया जननी कुमारं
स्तन्येन वर्धयति दष्टपयोधराऽपि ॥२७॥
शतमखमणिनीला चारु कल्हार हस्ता
स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः ।
अलकविनिहिताभिः स्रग्भिराकृष्टनाथा
विलसतु हृदि गोदा विष्णुचितात्मजा नः ॥२८॥
इति विकसितभक्तेरुत्थितां वेङ्कटेशात्
बहुगुणरमणीयां वक्ति गोदास्तुतिं यः ।
स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः
चरणकमलसेवां शाश्वतीमभ्युपैष्यन् ॥२९॥

संपूर्णमियं गोदास्तुति:

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP